Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 759
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका अ०१२ खातोदकविषये सुबुद्धिदृष्टान्तः ७०, ततः खलु जितशत्रु सुबुद्धिम् एवमवादीत्-मा खलु त्वं हे देवानुप्रिय ! आत्मानस्वकं च परम् अन्यं च तदुभयं-स्वपररूपं समकमेव वा बहीभिश्च 'असम्भावुभावणाहिं ' असद्भावोद्भावनाभिः असताम् अविद्यमानानां भावानां वस्तुधर्माणां या उद्भावना प्रतिपादनास्ताभिः वस्तुस्वरूपान्यथा प्रतिपादनरूपाभिः 'मिच्छताभिणिवेसेण य' मिथ्यात्वाभिनिवेशेन विपर्यासावशेन च अज्ञानावेशेनेत्यर्थः 'बुग्गाहेमाणे ' व्युद्ग्राहयन् विविधप्रकारेणोत्कृष्टतया चान्यं ग्राहयन् 'वुप्पाएमाणे' व्युत्पादयन् व्युत्पत्तिं जनयन् विहर अशुद्धप्ररूपणां कुर्वन् मा तिष्ठेत्यर्थः । मन अपनी देशना द्वारा प्ररूपित किया है । (तएणं जियसत्तू सुबुद्धि एवं वयासी-माणं तुमं देवाणुप्पिया! अप्पाणं च परं च तदुभयं वा बहू हि य असम्भावुभावणाहिं मिच्छत्ताभिणिवेसेण य बुग्गाहेमाणे बुप्पाहेमाणे विहराहि, तएणं सुबुद्धिस्स इमेयारूवे अज्झस्थिए-अहो णं जियसत्तू संते तच्चे तहिए अवितहे सम्भूए जिणपण्णत्ते भावे णो उवलभंति) इस प्रकार सुनकर जितशत्रु राजा ने सुबुद्धि प्रधान से इस तरह कहा-हे देवानुप्रिय ! तुम इस तरह की असद्भावनोद्भावक वचनों से-अविद्यमान वस्तु धर्मों की प्रतिपादनाओं से-वस्तु का जो स्वरूप विद्यमान नही है-उस स्वरूप को उस वस्तु में विद्यमानता का प्रतिपादन करने वाली वाणियों से एवं मिथ्यात्वाभिनिवेश आग्रह से इस तरह की प्ररूपणा मत करो, न स्वयं को इस प्रकार को प्ररूपणा से वासित करो और न दूसरों को इस तरह की झूठी २ प्ररूपगाओं से अपने फंदे में फसाओ और न अपने को और न दूसरों को एक ही (तएणजियसत्तू सुबुद्धि एवं वयासी-मा ण तुमं देवाणुप्पिया ! अप्पाण च परं च तदुभयं वा बहूहि य असब्भावुब्भावणाहि मिच्छत्ताभिणिवेसण य बुग्गाहेमाणे वुप्पाएमाणे विहराहि तएण सुवुद्धिस्स इमेयारूवे अज्झथिए अहो ण जियसत्तू संते तच्चे तहिए अवितहे सब्भूण जिणपण्णत्ते भावे णो उक्लमंति) જીતશત્રુ રાજાએ આ પ્રમાણે સાંભળીને અમાત્ય સુબુદ્ધિને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય તમે આ રીતે અસદુભાવના ભાવક વચનથી–અવિઘમાન વસ્તુધર્મોથી પ્રતિપાદનાઓથી વસ્તુનું જ સ્વરૂપ વસ્તુમાં હાજર નથી તે સ્વરૂપને વસ્તુમાં બતાવનારી વાણુઓથી અને મિથ્યાત્વાભિનિવેશના આગ્રહથી આ જાતનું નિરૂપણ કરે નહિ. આવી પ્રરૂપણાથી પિતાની જાતને બચાવતા રહે અને બીજાઓને પણ આવી જૂઠી પ્રરૂપણામાં ફસાવવાની ચેષ્ટા કરે નહિ, તમે એકી સાથે પોતાની જાતને કે બીજા માણસને આવી પ્રરૂપણાની લપેટમાં લેવાની કોશિશ કરે નહિ રાજાની આ પ્રમાણે વાત સાંભળીને સુબુદ્ધિ પ્રધા For Private And Personal Use Only

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845