SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका अ०१२ खातोदकविषये सुबुद्धिदृष्टान्तः ७०, ततः खलु जितशत्रु सुबुद्धिम् एवमवादीत्-मा खलु त्वं हे देवानुप्रिय ! आत्मानस्वकं च परम् अन्यं च तदुभयं-स्वपररूपं समकमेव वा बहीभिश्च 'असम्भावुभावणाहिं ' असद्भावोद्भावनाभिः असताम् अविद्यमानानां भावानां वस्तुधर्माणां या उद्भावना प्रतिपादनास्ताभिः वस्तुस्वरूपान्यथा प्रतिपादनरूपाभिः 'मिच्छताभिणिवेसेण य' मिथ्यात्वाभिनिवेशेन विपर्यासावशेन च अज्ञानावेशेनेत्यर्थः 'बुग्गाहेमाणे ' व्युद्ग्राहयन् विविधप्रकारेणोत्कृष्टतया चान्यं ग्राहयन् 'वुप्पाएमाणे' व्युत्पादयन् व्युत्पत्तिं जनयन् विहर अशुद्धप्ररूपणां कुर्वन् मा तिष्ठेत्यर्थः । मन अपनी देशना द्वारा प्ररूपित किया है । (तएणं जियसत्तू सुबुद्धि एवं वयासी-माणं तुमं देवाणुप्पिया! अप्पाणं च परं च तदुभयं वा बहू हि य असम्भावुभावणाहिं मिच्छत्ताभिणिवेसेण य बुग्गाहेमाणे बुप्पाहेमाणे विहराहि, तएणं सुबुद्धिस्स इमेयारूवे अज्झस्थिए-अहो णं जियसत्तू संते तच्चे तहिए अवितहे सम्भूए जिणपण्णत्ते भावे णो उवलभंति) इस प्रकार सुनकर जितशत्रु राजा ने सुबुद्धि प्रधान से इस तरह कहा-हे देवानुप्रिय ! तुम इस तरह की असद्भावनोद्भावक वचनों से-अविद्यमान वस्तु धर्मों की प्रतिपादनाओं से-वस्तु का जो स्वरूप विद्यमान नही है-उस स्वरूप को उस वस्तु में विद्यमानता का प्रतिपादन करने वाली वाणियों से एवं मिथ्यात्वाभिनिवेश आग्रह से इस तरह की प्ररूपणा मत करो, न स्वयं को इस प्रकार को प्ररूपणा से वासित करो और न दूसरों को इस तरह की झूठी २ प्ररूपगाओं से अपने फंदे में फसाओ और न अपने को और न दूसरों को एक ही (तएणजियसत्तू सुबुद्धि एवं वयासी-मा ण तुमं देवाणुप्पिया ! अप्पाण च परं च तदुभयं वा बहूहि य असब्भावुब्भावणाहि मिच्छत्ताभिणिवेसण य बुग्गाहेमाणे वुप्पाएमाणे विहराहि तएण सुवुद्धिस्स इमेयारूवे अज्झथिए अहो ण जियसत्तू संते तच्चे तहिए अवितहे सब्भूण जिणपण्णत्ते भावे णो उक्लमंति) જીતશત્રુ રાજાએ આ પ્રમાણે સાંભળીને અમાત્ય સુબુદ્ધિને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય તમે આ રીતે અસદુભાવના ભાવક વચનથી–અવિઘમાન વસ્તુધર્મોથી પ્રતિપાદનાઓથી વસ્તુનું જ સ્વરૂપ વસ્તુમાં હાજર નથી તે સ્વરૂપને વસ્તુમાં બતાવનારી વાણુઓથી અને મિથ્યાત્વાભિનિવેશના આગ્રહથી આ જાતનું નિરૂપણ કરે નહિ. આવી પ્રરૂપણાથી પિતાની જાતને બચાવતા રહે અને બીજાઓને પણ આવી જૂઠી પ્રરૂપણામાં ફસાવવાની ચેષ્ટા કરે નહિ, તમે એકી સાથે પોતાની જાતને કે બીજા માણસને આવી પ્રરૂપણાની લપેટમાં લેવાની કોશિશ કરે નહિ રાજાની આ પ્રમાણે વાત સાંભળીને સુબુદ્ધિ પ્રધા For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy