________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०४
जाताधर्मकथासूत्र ततः तदनन्तरं राज्ञा सहवार्तालापानन्तरं खलु सुबुद्धेः सुवुद्धिनामामात्यस्य अयमेतद्रूपा वक्ष्यमाणप्रकारः आध्यात्मिकः, चिन्तितः, प्रार्थितः, कल्पितः, मनोग. तसंकल्पश्च नानारूपो विचारः समुदपद्यत अहो ! आश्चर्यमेतद् यत्खलु जितशत्रु राजा 'संते' सतः = विद्यमानात् ‘तच्चे' तत्त्वानि = तत्वरूपान् तत्त्ववतो वा स्वत्वपरत्वयुक्तान् ' तष्टिए ' तथ्यान् = सत्यान् यद्वा--'तहिए' तथा च-इतिच्छाया, तथेति चिनोतीति, अव्ययमिदम्-मात्रयाऽप्यन्यूनाधिकान् ' अवितहे ' अवितथान् = अविद्यमानासत्यान् ' सब्भूए ' सद्भूतान् सत्तायुक्तान् ' जिणपण्णत्ते 'जिनप्रज्ञप्तान = जिनभाषितान् भावान् ' नो उबलभइ' नोपलभते, तत्=तस्मात् कारणात् श्रेयः = समीचीतं खलु मम यत्-जितशत्रोः राज्ञ सतां तत्त्वानां तथ्यानाम् अस्तिथानां सद्भूतानां जिनप्रज्ञप्तानां भावनाम् 'अभिगमणट्ठयाए ' अभिगमनार्थतायै–सम्यगवयोधाय एतमर्थम् पुद्गलानामपरासाथ इस प्रकार को प्ररूपणा के जाल में न डालो। रोजा की इस प्रकार वाणी सुनकर सुबुद्धि प्रधान के मन में ऐसा विविध प्रकार का विचार उत्पन्न हुआ -यहाँ विचार के इन और विशेषणों का ग्रहण कर लेना चाहिये-“चिन्तितः प्रार्थितः कल्पितः"। यह बडे आश्चर्य की बात है जो जितशत्रु राजा विद्यमान, तत्त्वरूप-अथवा विविध प्रकार की विवक्षा से स्वत्व परत्व रूप से युक्त, तथ्य-सत्य, न न्यून और न अधिक, अवितथ, सत्ता युक्त ऐसे जिन प्रज्ञप्त, भावों को नहीं समझ रहा है-अर्थात् जितशत्रु राजा के ध्यान में यह बात नहीं आ रही है कि जिन प्रज्ञप्त (प्ररूपित ) भाव सत्य होते है, अवितथ होते हैं अन्यून अनतिरिक्त होते हैं, अनेक विवक्षाओं को लेकर उन में नानो धर्म विशिष्टता होती है-(तं) इस लिये (सेयं खलु मम, जियसत्तुस्त रणो संताणं तच्चाणं तहियाणं अवितहाणं सम्भूताणं जिणपण्णत्ताणं भावाનના મનમાં અનેક વિચાર ઉદૂભવ્યા. અહીં વિચાર સંબંધી આ વિશેષણનું अड] ५५ रीमे “चिन्तितः प्रार्थितः कल्पितः" मा ४४म नवाई જેવું લાગે છે કે જીતશત્રુ રાજા વિદ્યમાન તત્વ રૂપ-અથવા તે વિવિધ પ્રકારની વિવક્ષાથી સ્વત્વ પરત્વ રૂપથી યુક્ત, તથ્ય-સત્ય, ઘણું ઓછું પણ નહિ અને ઘણું વધારે પણ નહિ, અવિતથ સત્તા યુક્ત એવા જીનપ્રજ્ઞપ્તના ભાવને સમજી રહ્યા નથી. એટલે કે જીતશત્રુ રાજા આ વાતને સમજી શક્યા નથી કે જીન પ્રજ્ઞસ વડે નિરૂપિત થયેલા ભાવે સત્ય હોય છે, અવિતથ હોય છે, અન્યૂન અનતિરિક્ત હોય છે, અનેક વિવક્ષાઓને લઈને તેમનામાં નાના ધર્મવિશિષ્ટતા હોય છે.(7)માટે
( सेयं खलु मम जियसत्तस्स रण्गो संताणं तच्चाणं तहियाणं अवितहाणं
For Private And Personal Use Only