________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमगारधर्मामृतवर्षिणी टी० अ० १२ खातोदकविषये सुबुद्धिदृष्टान्तः ७०५ परपरिणमनरूपं भावम् ' उवाइणावित्तए' उपादापयितुं ग्राहयितुं मम श्रेयः, इति पूर्वेण सम्बन्धः । स सुबुद्धिरमात्यः एवम् अनेन प्रकारेण संप्रेक्षते-विचारयति, संप्रेक्ष्य ‘पञ्चतिएहिं' प्रत्यन्तिकैः समीपस्थैः प्रतिक्षणनिदेशवर्तिभिः पुरुषैः साद्धम् ' अंतरावणाओ' अन्तरापणात् हट्टमार्गात् 'बाजार' इति भाषा प्रसिद्धात्, यद्वा-ग्रामान्तरालवर्तिकुम्भकारहट्टात् नवका=नूतनान् घटांश्च गृह्णाति, गृहीला सन्ध्याकालसमये सूर्यास्तकाले 'पविरलमणुस्संसि' प्रविरलमनुष्ये प्रविरला:= स्तोकाः मनुष्या यस्मिन् समये स प्रविरलमनुष्यस्तस्मिन् सन्ध्याकाले हि मनुष्याणां गमनागमनं स्वल्पं भवति तादृशे समय इत्यर्थः, पुनः ‘णिसंतपडिणिसंतसि' निशान्त प्रतिनिशान्ते-मनुष्यसंचागभावसमये यत्रैव परिखोदकं तत्रैवोपागच्छति, उपामत्य तत् परिखोदकं ग्राहयति, ग्राहयित्वा नवकेषु-नूतनेषु घटेषु — गालावेइ' गालयति, वस्त्रादिपूतं कारयति, गालयित्वा पुनरपरेषु नवकेषु घटेषु प्रक्षेपयति, प्रक्षेप्य तान् 'लंछियमुदिए ' लाग्छितमुद्रितान्-लाञ्छितान् लाक्षादिलेपयुक्तान णं अभिगमणट्टयाए एयमढें उवाइणावित्तए एवं संपेहेह) मुझे यह उचित है कि मैं जितशत्रु राजा को सत्स्वरूप, भाव युक्त तथ्यरूप, अवितथ, और सद्भूतरूप ऐसे जिन प्रज्ञप्त भावों का अच्छी तरह बोध कराने के लिये और इस पुद्गलों के-अपरापर परिणमन रूप भाव को ये ऐसे ही हैं, इस तरह मनवाने के लिये उन्हें समझाऊँ । इस प्रकार उस ने विचार किया- (संपेहित्ता पच्चंतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए, घडए य गेण्हइ, गेण्हित्ता संझाकालसमयसि पविरलमणुस्ससि निसंतपडिनिसंतसि जेणेव फरिहोदए तेणेव उवागच्छइ, उवागच्छित्ता तं फरिहोदगं गेण्हावेइ गेण्हावित्ता नवएस्सु घडएस्सु गालासन्भूताणं जिणपण्णताणं भावाणं अभिगमणट्ठयाए एयगळं उवाइणावित्तए एवं संपेहेइ)
હવે મારે જીતશત્રુ રાજાને સત સ્વરૂ૫, ભાવયુક્ત તથ્ય રૂપ, અવિતથ અને સદૂભૂત રૂપ એવા જનપ્રજ્ઞસના ભાવને સારી પેઠે સમજાવવા જોઈએ તેમજ પુદ્ગલેના અપરા પર પરિણમન રૂપ ભાવ વિશે પણ “તેઓ તે એવા જ છે” આ રીતે સમજાવવાની કેશિશ કરવી જોઈએ. અમાત્યે આ પ્રમાણે વિચાર કર્યો.
( संपेहित्ता पच्चंतिए हिं पुरिसेहिं सद्धि अंतरावणाओ नवए घडए य गेण्डइ, गेण्हित्ता संझाकालसमयंसि पविरल मणुस्संसि निसंत पडिनिसंतसि जेणेव फरिहोदए उबागच्छइ, उवागच्छित्ता तं फरिहोदगं गेण्हावेइ गेहावित्ता नवएसु घडएसु गालावेइ, गलावित्ता नवएसु घडएस पक्खिवावेइ, पक्खिवावित्ता
For Private And Personal Use Only