Book Title: Gnatadharmkathanga Sutram Part 02
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधामृतवर्षिणी टीका अ० ९ माकन्दिदारकरितनिरूपणम् ६४७
टीका-'तएणं सा' इत्यादि । ततः खलु तदनन्तरं जिनरक्षित्तवधानन्तरं सा रत्नद्वीपदेवता यत्रैव जिनपालितस्तत्रैवोपागच्छति, उपागत्य बहुभिः-अनुलोमैः अनुकूलैश्च, प्रतिलोमैः प्रतिकूलैश्च ‘खरमहरसिंगारेहि' खरमधुरशृङ्गारैः खरैः कर्कशैः, मधुरैः मिष्टैः कर्णसुखदैरित्यर्थः, शृङ्गारैः श्रृङ्गाररसोत्पादकैः, करुणैश्च करुणाजनकैः उपसगैरनुकूलरूपैश्च यदा तं नो शक्नोति 'चालित्तए वा' चालयितुम् अधीरतामुत्पादयितुम् , ' खोभित्तए वा ' क्षोभयितुं क्षुब्धं कर्तुम् , विपरिणामित्तए ' विपरिणमयितुम् मनः परिणामं परावर्तयितुं न समर्थाऽभूत् तदा सा • संता' शान्ता=शिथिला हतोत्साहा, श्रान्ता वा परिश्रमिता तान्ता-खिन्ना, परितान्ता=सर्वथा खेदमापन्ना ' नविण्णा' निर्पिण्णा-विमनस्का सती यस्या एव दिशः प्रादुर्भूता समागता तामेव दिशं प्रतिगता=प्रतिनिवृत्ता। तएणंसा रयणदीवदेवया जेणेव जिणपालिए तेणेव उवा वच्छइ इत्यादि । ____टीकार्थ-(तएणं) इसके बाद (सारयणदीवदेवया ) वह रयणा देवी (जेणेव जिणपालिए ) जहां जिन पालित था ( तेणेव उवागच्छइ ) वहां आई (यहूहि अणुलोमेहिं पडिलोमेहिं खरमहरसिंगारेहिं कलुणेहिं य उवमग्गेहि य जाहेनो संचाएहिं चालित्तए वा खोभि ० विप्प ० ताहे संतातंत्ता परितंता निविणा समाणा जामेव दिसि पाउ . तामेव दिस पडिगया ) वहां आकर उन से अनेक अनुकूल प्रतिकूल, कर्कश, मधुर-कर्ण सुखद-श्रृंगार रसोत्पादक, एवं करुणारस जनक उपसर्ग वचनों द्वारा उसे चलायमान करने का क्षुभित करने का और उमकी मोनवृत्ति को बदल ने का बहुत प्रयत्न किया परन्तु जब वह उसे चलायमान करने के लिये, क्षुभित करने के लिये एवं उस की मनोवृत्ति बदलने के लिये समर्थ नहीं हो सकी तय हतोत्साह परिश्रमित तएणं सा रयणदीवदेवया जेणेव निणपालिए तेणेव उवागच्छइ इत्यादि ।
-(तएणं ) त्या२५छी (सा रयणहीवदेवया) ते २५९! हेवा (जेणेव जिणपलिए ) ज्यां न पासित ते( तेणेव उवागच्छइ ) त्या मावी.
(बहहिं अणुलोमेहिं कलुणेहिं य उवसग्गे हि य जाहे नो संचाएहिं चालितए वा खोभि• विप्प ताहे संतातंत्ता परितंता निविष्णा समाणा जामेव दिसि पाउ० तामेव दिसं पडिगया ) ।
ત્યાં આવીને ઘણા અનુકૂળ, પ્રતિકૂળ, કર્કશ, મધુર, કર્ણસુખદ અંગાર રસોત્પાદક, અને કરૂણ રસજનક ઉપસર્ગ વચને વડે તેને પિતાના નિશ્ચયથી ચલિત કરવાના શુભિત કરવાના અને તેની મને વૃત્તિને ફેરવી નાખવાના ખૂબજ
For Private And Personal Use Only