Book Title: Ganivijja Sutram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: USA Federation of JAINA
View full book text
________________
| विजाणं धारणं कुजा, बंभजोगे य साहए। सज्झायं च अणुन्नं च, उद्देसे य समुद्दिसे ॥ ९ ॥ अणुराहा रेवई चेव, चित्ता मिगसिरं तहा। | मिऊनियाणि चत्तारि, भिउकम्मं तेसु कार ॥ ३०॥ भिक्खाचरणमत्ताणं, कुज्जा गहणधारणी संगहोवग्गहं चेव, बालवुड्ढाण कारए ॥ | १॥ अद्दा अस्सेस जिट्ठा य, मूलो चेव चउत्थओ। गुरुणो कारए पडिमं, तवोकम्मं च कारए ॥ २ ॥ दिव्वमाणुसतेरिच्छे, उवसग्गाहियासए । गुरू सुचरणकरणो, उग्गहोवग्रहं करे ॥ ३॥ महा भरणि पुव्वाणि, तिन्नि उग्गा वियाहिया । एएसु तवं कुज्जा, सब्भिंतर बाहिरं चेव ॥ ४ ॥ तिन्नि स्याणि सट्टाणि, तवोकम्माणि आहिया। उग्गनक्खत्तजोएसुं, तेसुमन्नतरे करे ॥ ५ ॥ कित्तिया य विसाहा य, उम्हा एयाणि दुन्नि । लिर्पणं सीवणं कुज्जा, संथारुग्गहधारणं ॥ ६ ॥ उवकरणभंडमाईणं, विवायं चीवराणि यो उवगरणं विभागं च, आयरियाणं तु कारए ॥ ७ ॥ घणिट्टा सयभिसा साई, सवणो य पुणव्वसू । एएस गुरुसुस्सूस, चेइयाणं च पूयणं ॥ ८ ॥ सज्झायकरणं कुज्जा, विज्जा विरइं च कारये वओवट्टावणं कुज्जा, अणुन्नं गणिवायए ॥ ९ ॥ गणसंग्रहणं कुज्जा, सेहनिक्खमणं करे। संगहो वग्गहं कुज्जा, गणावच्छेइयं तह। ॥ ४०॥ दारं - ३॥
बव बालवं च तह कोलवं च थिलोयणं गराई च । वणियं विट्ठी य तहा सुद्धपडिवर निसाईया ॥ १ ॥ सउणि चउप्पय नागं किंथुग्धं च करणा धुवा हुंति। किण्हचउद्दसिरत्तिं सउाई पडिवज्जए करणं ॥ २ ॥ काऊण तिहिं बिगुणं जुण्हगे सोहए न पुण काले । सत्तहिं हरिज्ज भागं सेसं जं तं भवे करणं ॥ ३ ॥ बवेय बालवे चेव, कोलवे वणिए तहा । नागे चउप्पए यावि, सेहनिक्खमणं करे ॥ ४ ॥ पू. सागरजी म. संशोधित
॥ श्री गणिविज्आ सूत्रं ॥
Jain Education International
३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20