Book Title: Ganivijja Sutram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: USA Federation of JAINA
View full book text
________________
क्यंतेसु, सउणेसु मरणं भवे ॥६०॥पकमंतेसु सउणेसु, हरिसं तुष्टिं च वागरे॥दारं-७॥
चलरासिविल गेसु, सेहनिक्खमणं करे॥ १॥ थिररासिविलग्गेसु, वओवट्ठावणं करे। सुयक्खंधाणु-नाओ, उद्दिसे य समुद्दिसे | ॥२॥ बिसरीरविलग्गेसु, सज्झायकरणं करे। रविहोराविलगेसु, सेहनिक्खमणं करे॥ ३॥ चंदहोराविलग्गेसु, सेहीणं संगहं करे। सुण्णदिक्कोणलग्गेसु, चरणकरणं तु कारए॥ ४॥ कूणदिकोणलग्गेसु, उत्तमटुं तु कारए। एवं लग्गाणि जाणिज्जा, दिक्कोणेसु ण संसओ॥५॥ सोमगहविलग्गेसु, सेहनिक्खमणं करे। कूरग्गहविलग्गेसु, उत्तमटुं तु कार५॥६॥राहुकेउ विलग्गेसु, सव्वकम्माणि वजए। विलग्गेसु पसत्थेसु, पसत्थाभि 3 आरभे ॥७॥ अस्यसत्थेसु लग्गेसु, सव्वकम्माणि वजए। विलग्गणि 3 जाणिज्जा, गहाण जिणभासिए ॥८॥दान निमित्ता विवजति, न मिच्छ। रिसिभासिया निमित्तेणं दुद्दिष्टेणं, आदेशो 3 विणस्सइ॥ ९॥ सुदिद्वेण निमित्तेणं, आदेसो न विणस्सइ जा य उभ्याइया भासा, जं च जपंति बालया ॥७०॥ जंवित्थीओ पभासंति, नत्थि तस्स वइकम्मो। तज्जाएणय तज्जायं, तण्णिभेण य तन्निभं॥१॥ तारूवेण य तारुवं, सरिसं सरिसेण निहिसे। थीपुरिसनिभित्तेसु, सेहनिक्खमणं करे॥२॥ नपुंसकनिमित्तेसु, सव्वकज्जाणि वजए। वामिस्सेसु निमित्तेसु, सव्वारंभे विवजए॥ ३॥ निभित्ते कित्ति नत्थि, निमित्ते भावि सुज्झए। जेण सिद्धा वियाणंति, निमित्तुप्पायलक्खणं ॥ ४॥ निमितेसु पसत्थेसु, दढेसु बलिएसु यो सेहनिक्खभणं कुजा, वउवट्ठावणाणिय ॥५॥ गणसंगहणं कुज्जा, गणहरे इत्थ वा वए।सुयक्खंधाणुन्नाओ, अणुन्ना गणिवायए॥६॥निमित्तेसुऽपसत्थेसु, | ॥ श्री गणिविझा सूत्रं ॥
| पृ. सागरजी म. संशोधित
Jain Education Internatione
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20