Book Title: Epigraphia Indica Vol 19
Author(s): Hirananda Shastri
Publisher: Archaeological Survey of India

Previous | Next

Page 384
________________ No. 53.) THE REWAH INSCRIPTION OF MALAYASIMHA, THE YEAR 944 2 91 4 Sri-Jata-nāmā vishayē niyuktö Vâchaspatiḥ sarvýa-guņais-iv-abhat [7] Dharmma-dhvajāna dhura-atta gurvvīm=vibrānanēn=avahato dvijābhyah yasy-aiva v(b)āhvör-a[pi) paurushēņa Sri-Karn(n)ņa dēvo jilávan-ripūrs cha II [8*]: Tasmād-Gayäkarnoņa-mahisa-bhakto mantrasya göpta bhuvi vandi jivah jajñē Yaśaḥpāla iti pratitas: Tärātmajah 5 Saumya iv Endu-dēvāt || [9*] Tasy=ātha putrő-pi viśāla-v(b)āhuh srashtra jagad=vikshya tamo-chirudham tad-dyötanäy-avayavi Su(su)d(dh)-amburddīpaḥ prakilptah khalu mūrttiman-iva ... [10*]* Padmam hi padm-ālaya(ē?) Padmasimhaḥ sat-patra-subhr-āmkura-buddha-gotraḥ kshātrasya vamse sa nidāna-viji śri-Ghandrasimh-āvarajā vijajñē || [11*]i Sarvatra di6 kshu(imu)kha-visarppi-yaśaḥ prachanda-Chēd-indra-rād=Vijayasimha-grih-aika-man tri yo vipra-viryya Vara-dana-v(b)aléna rakshöd-dätidrya-danti-patala-dvijaruddha-dēham | [12*1" Sri-Padmasimha-vidashöxtra nitamta-v(babuh Sri-Kirttisimha iti siṁlia-v(b)alo vijajñal Arāti-chakra-hșidi saṁkur=asau visamkā Rūmah pura Dasarathad-ivá Kogalēšah 7 || [13*]* Sadasi yasya hitā vividhā vb)udhāḥ surapatēr=iva mantra-vidah surāḥ susubhirë sasi(si)nah kirihamirah* prati[ga]tä jagatas-tamasas-chhide || [14*** Samanta-mandala-siröruha-dhūnaneya nihparka-pada-vanajo Malayānusi[m*hah śri-Rirttisinha-tanayaḥ sa babhūta viraḥ kshātrasya Vámaja-samtiddharan. aika-mallah || [15*j* Vi. 8 dy-adhikära-kumud-ākara-v(b)odha-chandro ratn-äkaro-rthi-manujēshu cha ratna dāraih sarvvo guņā Malayasimha-nara-pratishthā dosho=pi sõ=sya na mrigāmkakrito gun-āmkarit | Hoya Arāti-mitra-kamal-augha-vighüta-v( b Nyam dadandaśa-dig-amv(byaram u[jv]lar yahsītāmsur-arkka iva tileslimiy-susakti hasta urvvyām=abhūn=Malayasimha iti pra. 9 viņaḥ || [17*j* Andolayēd-yasya křipāņā(a)-vāyür=vvichi-gatam Shānuti-iv=ām[bu) madhyēl ärāti-sēnām-av(b)alām v(b)alishthaḥ 80-bhüd-ishu -- Miaka -- việuddhaḥ | [18+] Āvartta-suktā(bukti)-harije. samudrē phēnam mukhë vardhni padē-pivikshya magn-āri-sēnā nav(b)ahir-jjagama yasy=āsu. 87-bhūn Malayasya simbah. || [19*]} V(B)ulir-vvi10 raḥ pradā[t*]-tripada-niinitam kiri tri-bhuvanam padam dāsyām-Ind8(u)-Ravi Hara-Har-Indr-Ajasumpiņāhi aham jitvā tēbhyan såpadi karavālēna cha vahu .. yah sākam Veēti vyavasita-v(b)alo yaḥ sa jayatu [20*3°. Yasy=āri-samantarbiro-visarppi-rakt-ājya-dipt-asi-Sikha-ksisānuḥ sam. prapa tavattu räņētis triptir: Lamküm 11 hi dag[dh*]v-āpi na Mafutēraya [218] Türāsāhanit jítvā sasi(li)nam-api dēvan= rana-mukhē mahadevi-Sachy vicharati mrigamkastribliúvanie | aho tashāzin prā(?)gāt(d)-bhujaga-pati-Sēsho vilasitum prithivyām dēvõ=yah janapada-janair=ukta iti yaḥ || [22*]° Kāmam yath=āgnit=Bhava-nētra-janmā krõdh-atmakah satru-v(b)alam dadaha vaidhavya Upajak? Drutavilambita. 1 Indravajra. • Vasantatilakd. Road kirapayitab. [The reading is kiri(a)nägirah. -Ed.). • Read mtirdhni. [Primably some différent relating is atended. -Ed.). . Bikharini

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444