SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ No. 53.) THE REWAH INSCRIPTION OF MALAYASIMHA, THE YEAR 944 2 91 4 Sri-Jata-nāmā vishayē niyuktö Vâchaspatiḥ sarvýa-guņais-iv-abhat [7] Dharmma-dhvajāna dhura-atta gurvvīm=vibrānanēn=avahato dvijābhyah yasy-aiva v(b)āhvör-a[pi) paurushēņa Sri-Karn(n)ņa dēvo jilávan-ripūrs cha II [8*]: Tasmād-Gayäkarnoņa-mahisa-bhakto mantrasya göpta bhuvi vandi jivah jajñē Yaśaḥpāla iti pratitas: Tärātmajah 5 Saumya iv Endu-dēvāt || [9*] Tasy=ātha putrő-pi viśāla-v(b)āhuh srashtra jagad=vikshya tamo-chirudham tad-dyötanäy-avayavi Su(su)d(dh)-amburddīpaḥ prakilptah khalu mūrttiman-iva ... [10*]* Padmam hi padm-ālaya(ē?) Padmasimhaḥ sat-patra-subhr-āmkura-buddha-gotraḥ kshātrasya vamse sa nidāna-viji śri-Ghandrasimh-āvarajā vijajñē || [11*]i Sarvatra di6 kshu(imu)kha-visarppi-yaśaḥ prachanda-Chēd-indra-rād=Vijayasimha-grih-aika-man tri yo vipra-viryya Vara-dana-v(b)aléna rakshöd-dätidrya-danti-patala-dvijaruddha-dēham | [12*1" Sri-Padmasimha-vidashöxtra nitamta-v(babuh Sri-Kirttisimha iti siṁlia-v(b)alo vijajñal Arāti-chakra-hșidi saṁkur=asau visamkā Rūmah pura Dasarathad-ivá Kogalēšah 7 || [13*]* Sadasi yasya hitā vividhā vb)udhāḥ surapatēr=iva mantra-vidah surāḥ susubhirë sasi(si)nah kirihamirah* prati[ga]tä jagatas-tamasas-chhide || [14*** Samanta-mandala-siröruha-dhūnaneya nihparka-pada-vanajo Malayānusi[m*hah śri-Rirttisinha-tanayaḥ sa babhūta viraḥ kshātrasya Vámaja-samtiddharan. aika-mallah || [15*j* Vi. 8 dy-adhikära-kumud-ākara-v(b)odha-chandro ratn-äkaro-rthi-manujēshu cha ratna dāraih sarvvo guņā Malayasimha-nara-pratishthā dosho=pi sõ=sya na mrigāmkakrito gun-āmkarit | Hoya Arāti-mitra-kamal-augha-vighüta-v( b Nyam dadandaśa-dig-amv(byaram u[jv]lar yahsītāmsur-arkka iva tileslimiy-susakti hasta urvvyām=abhūn=Malayasimha iti pra. 9 viņaḥ || [17*j* Andolayēd-yasya křipāņā(a)-vāyür=vvichi-gatam Shānuti-iv=ām[bu) madhyēl ärāti-sēnām-av(b)alām v(b)alishthaḥ 80-bhüd-ishu -- Miaka -- việuddhaḥ | [18+] Āvartta-suktā(bukti)-harije. samudrē phēnam mukhë vardhni padē-pivikshya magn-āri-sēnā nav(b)ahir-jjagama yasy=āsu. 87-bhūn Malayasya simbah. || [19*]} V(B)ulir-vvi10 raḥ pradā[t*]-tripada-niinitam kiri tri-bhuvanam padam dāsyām-Ind8(u)-Ravi Hara-Har-Indr-Ajasumpiņāhi aham jitvā tēbhyan såpadi karavālēna cha vahu .. yah sākam Veēti vyavasita-v(b)alo yaḥ sa jayatu [20*3°. Yasy=āri-samantarbiro-visarppi-rakt-ājya-dipt-asi-Sikha-ksisānuḥ sam. prapa tavattu räņētis triptir: Lamküm 11 hi dag[dh*]v-āpi na Mafutēraya [218] Türāsāhanit jítvā sasi(li)nam-api dēvan= rana-mukhē mahadevi-Sachy vicharati mrigamkastribliúvanie | aho tashāzin prā(?)gāt(d)-bhujaga-pati-Sēsho vilasitum prithivyām dēvõ=yah janapada-janair=ukta iti yaḥ || [22*]° Kāmam yath=āgnit=Bhava-nētra-janmā krõdh-atmakah satru-v(b)alam dadaha vaidhavya Upajak? Drutavilambita. 1 Indravajra. • Vasantatilakd. Road kirapayitab. [The reading is kiri(a)nägirah. -Ed.). • Read mtirdhni. [Primably some différent relating is atended. -Ed.). . Bikharini
SR No.032573
Book TitleEpigraphia Indica Vol 19
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1927
Total Pages444
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy