Book Title: Dvadasharam Naychakram Part 2 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha
View full book text ________________
Jain Education International
॥ श्री सद्गुरुदेवाय नमः | श्री सद्गुरुः शरणम् ॥ पूज्यपाद अनन्तउपकारी गुरुदेव मुनिराज श्री १००८
भुवनविजयजी महाराज !
बहुपुण्यातिं दत्वा दुर्लभ नरजन्म मे । लालन पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ॥ १ ॥ वितीर्य धर्म संस्कारानुत्तमांश्च गृहस्थितौ । भवद्भिः सुपितृत्वेन सुबहूपकृतोऽस्म्यहम् ॥ २ ॥ ततेो भवद्धिदीक्षित्वा भगवच्यागवत्मनि 1 अहमप्युद्धृतेा मार्ग तमेवाह्य पावनम् || ३ || ततः शास्त्रोक्त पद्धत्या नानादेशविहारतः । अचीकरन् भवन्तो मां तीर्थ यात्राः शुभावहाः ॥ ४ ॥ अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञानचारित्रसस्कारैरुत्तमैर्वासितोऽस्मि च ॥ ५ ॥ ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तन' कृतम् । व्यापृताश्च ममोन्नत्यै सदा स्वाखिलशक्तयः ।। ६ ।। ममाविनयदेोषाश्च सदा क्षान्ता दयालुभिः । इत्थं भवदनन्तोपकारैरुपकृतोऽस्म्यहम् मोक्षाध्वरपान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगावः खलु मय्युपक्रियाः ।
L
|| 6 ||
असम्भवप्रत्युपकारसाधनाः
स्मृत्वाहमद्यापि भवामि गद्गदः ॥ ८ ॥ हे सत्पुरुष ! सर्वदर्शनसमालोचप्रभाभासुरो विख्यातो नयचक्रमित्यभिधया ग्रन्थो महागौरवः । युष्मत्प्रेरण मार्गदर्शन बलात् सम्पादितोऽयं मया कृत्वा दर्शनशास्त्रबोधममल सम्पद्यतां श्रेयसे ॥ ९ - तत्रभवदन्तेवासी शिशुर्जम्बूमिजयः
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 403