Book Title: Drushtantabhasa Author(s): Sukhlal Sanghavi Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf View full book textPage 4
________________ २१० श्रा० हेमचन्द्र नाम तो पसन्द करते हैं दृष्टान्ताभास, पर उसे उदाहरणा परिग्रहाग्रहयोगादिति श्रत्र वैधम्र्योदाहरणम्, यो वीतरागो न तस्य परिग्रहाग्रहो यथादेरिति, ऋषभादेवीतरागत्व परिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरेकः । श्रव्यतिरेको यथा वीतरागो वक्तृत्वात्, वैधम्र्योदाहरणम्, यत्रावीतरागत्वं नास्ति न स वक्ता, यथोपलगण्ड इति, यद्यप्युपलखण्डादुभयं व्यावृत्तं यो सर्वो वीतरागो न वक्तेति व्याख्या व्यतिरेकासिद्धेख्यतिरेकः । पदर्शितव्यतिरे को यथा, अनित्यः शब्दः कृतकत्वादाकाशवदिति । विपरीतव्यतिरे को यथा, यदकृतकं तन्नित्यं भवतीति । न्यायवि० ३. १२५-१३६ | 'तत्रा पौरुषेयः शब्दोऽमूर्तत्वाद् दुःखवदिति साध्यधर्मविकल इति । तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्मविकल इति । कलशयदिति उभयधर्मविकल इति । रागादिमानयं वक्तृत्वात् देवदत्तवदिति सन्दिग्धसाध्यधर्मेति । मरणधर्माऽयं रागादिमत्त्वान्मै त्रवदिति सन्दिग्धसावनधर्मेति । नाऽयं सर्वदर्शी सरागत्वान्मुनिविशेषवदिति सन्दिग्धोभयधर्मेति । रागादिमान् विवक्षितः पुरुषो वक्तृत्वादिष्ट पुरुषवदिति श्रनन्वयः । श्रनित्यः शब्दः कृतकत्वाद् घटवदित्यप्रदर्शितान्वय इति । श्रनित्यः शब्दः कृतकत्वात् यदनित्यं तत्कृतकं घटवदिति विपरीतान्वय इति । वैधम्र्म्येणापि । तेषु भ्रान्तमनुमानं प्रमाणत्वात् यत्पुनर्भ्रान्तिं न भवति न तत्प्रमाणम्, यथा स्वप्नज्ञानमित्यसिद्धसाध्यव्यतिरेकः स्वप्नज्ञानात् भ्रान्तत्वस्यानिवृत्तेरिति । निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात्, यत्तु सविकल्पकं न तत् प्रमाणम्, यथा लैङ्गिकमित्य सिद्ध साधनव्यतिरेकः लैङ्गिकाल्पमाणत्वस्यानिवृत्तेः । नित्यानित्यः शब्दः सत्त्वात् यस्तु न नित्यानित्यः स न सन् तद्यथा स्तम्भ इत्यसिद्धो भयव्यतिरेकः, स्तम्भान्नित्यानित्यत्वस्य चाव्यावृत्तेरिति । सर्वज्ञोऽनन्तो वा कपिलः श्रक्षणिकान्तवादित्वात् यः सर्वज्ञ श्राप्तो वा स क्षणिकान्तवादी यथा सुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानात तयोः साध्यधर्मयोर्व्यावृत्तेः सन्देहादिति । श्रनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमात्यः पुनरादेयवचनः स वीतरागः तद्यथा शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदने रागादिमत्त्वस्य निवृत्तः संशयादिति । न वीतरागः कविलः करुणास्पदेष्वपि परमकृपयाऽनर्चितनिजपिशितशकलत्वात् यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितश कलस्तद्यथा तपनबन्धुरिति सन्दिग्धोभयव्यतिरेक इति तपनबन्धौ वीतरागत्वाभावस्य करुणास्पदेष्वपि परमकृपयानर्पितनिजपिशितशकलत्वस्य च व्यावृत्तः सन्देशदिति । न वीतरागः कश्चिद्विवक्षितः पुरुषो वक्तृत्वात्, यः पुनर्वीतरागो न स वक्ता यथोपलखण्ड इत्यव्यतिरेक इति । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14