Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 17
________________ १४ ध्यानशतकम् परिशिष्टक्रमः २२. पत्राङ्क: २३० ३०२ ३०६ ३०७ ३१६ ३२० ३२२ विषयः जैनेन्द्रसिद्धान्तकोशगतध्यानस्वरूपम् । ध्यानशतकगाथानुक्रमणिका । ध्यानशतकगाथा-उद्धतानां ग्रन्थानां सचिः । ध्यानशतकमूलग्रन्थगतविशिष्टशब्दानुक्रमः । ध्यानशतकटीकागतविशिष्टशब्दानुक्रमः । ध्यानशतकटीकागतनिरुक्तशब्दानि । ध्यानशतकटीकागतावतरणवाक्यानि । टीकानुसारिपाठभेदाः । टीकानुसारिमतभेदाः । टीकागतग्रन्थनामोल्लेखादि । टीकागतन्यायोक्तयः । विभिन्नग्रन्थाधारितध्यानशब्दस्य व्याख्याः । मुद्रितामुद्रितसाहित्यसूचिः । टिप्पन-परिशिष्टोपयुक्तग्रन्थावलिः । ग्रन्थसङ्केतसूचिः । ३२४ ३२४ ३२४ ३२५ ३२६ ३२८ ३२९ ३३२ सज्झायसंजमतवे वेआवचे अ झाणजोगे अ । जो रमइ नो रमइ असंजमम्मि सो वञ्चई सिद्धिं ।।३६६ ।।- ६शवलिनियुति ॥ જે સાધક સ્વાધ્યાય, સંયમ, તપ, વૈયાવચ્ચ અને ધ્યાનયોગમાં રમે છે તથા અસંયમની પ્રવૃત્તિઓમાં રમતો નથી તે સાધક સિદ્ધિગતિને પામે છે. यदैव संयमी साक्षात्समत्वमवलम्बते । स्यात्तदैव परं ध्यानं तस्य कर्माघघातकम् ।। - [ સંયમી મહાત્મા જ્યારે સાક્ષાત્ સમત્વનું આલંબન ગ્રહણ કરે છે ત્યારે જ સંયમીને કર્મના સમૂહને નાશ કરનાર શ્રેષ્ઠ ધ્યાન પ્રગટ થાય છે. अनादिविभ्रमोद्भूतं रागादितिमिरं धनम् । स्फुटत्याशु जीवस्य ध्यानार्कः प्रविजृम्भितः ।। - [ પ્રગટ થયેલ ધ્યાનરૂપી સૂર્ય, અનાદિકાળના વિભ્રમથી ઉત્પન્ન થયેલ રાગાદિ અંધકારરૂપ વાદળને જલ્દીથી નષ્ટ કરે છે. Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 350