Book Title: Dhyanashatakam Part 2
Author(s): Jinbhadragani Kshamashraman, Haribhadrasuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text ________________
परिशिष्टम्-१० ध्यानशतकस्य गाथा-२६ वृत्तौ रौद्रध्यायिनो लिङ्गाधिकारे कालसौकरिको दृष्टान्ततया दर्शितः । तद् दृष्टान्तमत्र कलिकालसर्वज्ञाचार्यश्रीमद्हेमचन्द्रसूरीश्वरविरचित-योगशास्त्रस्य द्वितीयप्रकाशस्य त्रिंशत्तमगाथाया अन्तर्गताभिः ९ तः ४७ गाथाभिरत्र गृहीतम् । - सम्पा०]
कालसौकरिकोऽप्यूचे राज्ञा सूनां विमुञ्च यत्। दास्येऽहमर्थमर्थस्य लोभात्त्वमसि सौनिकः ।। १।। सूनायां ननु को दोषो यया जीवन्ति मानवाः । तां न जातु त्यजामीति कालसौकरिकोऽवदत् ।। २ ।। सूनाव्यापारमेषोऽत्र करिष्यति कथं न्विति। नृपः क्षिप्त्वाऽन्धकूपे तमहोरात्रमधारयत् ।। ३ ।। अथ विज्ञपयामास गत्वा भगवते नृपः। सोऽत्याजि सौनिकः सूनामहोरात्रमिदं विभो ।। ४ ।। सर्वज्ञोऽभिदधे राजन्नन्धकूपेऽपि सोऽवधीत्। शतानि पञ्च महिषान् स्वयं निर्माय मृन्मयान्।। ५ ।। तद्गत्वा श्रेणिकोऽपश्यत् स्वयमुद्विविजे ततः। धिगहो मे पुरा कर्म नान्यथा भगवगिरः ।। ६ ।। पञ्च पञ्च शतान्यस्य महिषान्निघ्नतोऽन्वहम्। कालसौकरिकस्योच्चैः पापराशिरवर्द्धत ।। ७ ।। इहापि रोगास्तस्यासन्दारुणैरतिदारुणाः। पर्यन्तनरकप्राप्तेरुपर्युत्कलितैरधैः ।। ८ ।। हा तात हा मातरिति व्याधिबाधाकदर्थितः। वध्यमानः शूकरवत्कालसौकरिकोऽरटत् ।। ९।। सोऽङ्गनातूलिकापुष्पवीणाक्वणितमार्जिताः । दृष्टित्वग्नासिकाकर्णजिह्वाशूलान्यमन्यत ।। १० ।। ततस्तस्य सुतस्तादृक् स्वरूपं सुलसोऽखिलम्। जगाद जगदाप्तायाभयायाभयदायिने ।। ११ ।। ऊचेऽभयस्त्वत्पिता यञ्चक्रे तस्येदृशं फलम्। सत्यमत्युग्रपापानां फलमत्रैव लभ्यते ।। १२ ।। तथाऽप्यस्य कुरु प्रीत्यै विपरीतेन्द्रियार्थताम्। अमेध्यगन्धविध्वंसे भवेन जलमौषधम् ।। १३ ।। अथैत्य सुलसस्तं तु कटुतिक्तान्यभोजयत्। अपाययदपोऽत्युष्णास्तप्तत्रपुसहोदरा: ।। १४ ।। भूयिष्ठविष्ठया सुष्टु सर्वाङ्गीणं व्यलेपयत्। उर्ध्वकण्टकमय्यां च शय्यायां पर्यसूषुपत् ।। १५ ।। श्रावयामास चक्रीवत्क्रमेलकरवान् कटून् । रक्षोवेतालकङ्कालघोररुपाण्यदर्शयत् ।। १६ ।।। तैः प्रीतः सोऽब्रवीत्पुत्रं चिरात्स्वाद्वद्य भोजनम्। शीतं वारि मृदुः शय्या सुगन्धि च विलेपनम् ।। १७ ।। शब्दः श्रुतिसुधाऽमूनि रुपाण्येकं सुखं दृशोः। भक्तेनापि त्वयाऽस्मात् किं वञ्चितोऽस्मि चिरं सुखात् ।।१८।। तच्छ्रुत्वा सुलसो दध्याविदमत्रैव जन्मनि। अहो पापफलं घोरं नरके किं भविष्यति ।। १९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 350