Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 01
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal

View full book text
Previous | Next

Page 651
________________ दण्डमातृका ५७५ अनिष्टं चाप्यनिष्टेषु तं धर्म न विचालयेत् ॥ । 'देवदानवगंधर्वा रक्षांसि पतगोरगाः । . दण्डोत्पत्तिः, दण्डप्रयोजनं, दण्डप्रयोगाधिकारश्च तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ।। तदर्थ सर्वभूतानां गोतारं धर्ममात्मजम् । दुष्येयुः सर्ववर्णाश्च भिधेरन्सर्वसेतवः। ब्रह्मतेजोमयं दण्डमसुजत्पूर्वमीश्वरः ।। सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ।। तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।। यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः। तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् । यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु ॥ समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ।। से राजा पुरुषो दण्डः स नेता शासिता च सः। तं राजा प्रणयन्सम्यक् त्रिवर्गणाभिवर्धते । चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ | कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ।। दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः । दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः ॥ धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ।। समीक्ष्य स धृतः सम्यक्सर्षा रञ्जयति प्रजाः। ततो दुर्ग च राष्ट्रं च लोकं च सचराचरम् । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ।। अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् ॥ यदि न प्रणयेद्राजा दण्डं दण्डयष्वतन्द्रितः। सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना। शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥ न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ।। अद्यात्काकः पुरोडाशं श्वावलिह्याद्धविस्तथा । शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा । स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तताधरोत्तरम् ॥ प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । स्वराष्ट्र न्यायवृत्तः स्याद् भृशदण्डश्च शत्रुषु । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते । (१) मस्मृ.७।२३; मभा.११।३०; गौमि.११।१८ (=) • (१) मस्मृ.७१४ क.ग.प. पुस्तकेषु तदर्थं (तस्याथें); विर. पन्ते (लप्यन्ते); विचि. २६३ र्वा (व). ६४६) विचि.२६१ दवि.३. (२) मस्मृ.७।२४; विचि.२६३ प्रकोप (प्रलोभ).. (३) मस्मृ.१२५; विर.६४६ दण्ड (धर्म)न मुह्यन्ति (२) मस्मृ.७।१५, विर.६४६; विचि.२६१; दवि.३ (विवर्धन्ते); विचि.२६१; सेतु.२९८ न मुह्यन्ति (विवर्धन्ते). स्वधर्मान्न (धर्मान्न वि); सेतु.३२८.(३) मस्मृ.७।१६; विचि. (४) मस्मृ.७।२६ विर.६४७; विचि.२६२ सेतु.२९९. २६१ तं देश (तद्देश) वर्ति (वृत्ति). (५) मस्मृ.७।२७ ख. पुस्तके कामात्मा (कामान्धो); विर. (४) मस्मृ.७१७; विर.६४६ स्मृतः (कृतः); विचि. ६४७; विचि.२६२, दवि.८पू. (६) मस्मृ.७।२८ विर. २६१, दवि.३; सेतु.२९८. (५) मस्मृ.७।१८; विर.. ६४७; विचि.२६२, दवि.५, सेतु.२९९. (७) मस्मृ. ६४६; विचि.२६१ एवाभि (एव हि); दवि.३; सेतु.२९८ । ७।२९;विर.६४७ रिक्ष (रीक्ष); विचि.२६२ मुनीन् (ऋषीन् ); दण्डं (दण्डे) शेषं विचिवत् . दवि.५ (ततो दुर्गञ्च राष्टञ्च मुनीन् देवांश्च पीडयेत्); सेतु. . (६) मस्मृ.७।१९; विर.६४७ स धृतः (स्वधृतः); विचि. २९९ विचिवत् . २६२ स धृतः (सुधृतः); दवि.८ पू. (७) मस्मृ.७।२०; (८) मस्मृ.७।३०, विर.६४७ सोऽ (अ) सक्तेन(अक्थेधु); विर,६४८) विचि.२६३ पक्ष्यन् (हन्युः); दवि.४; विचि.२६२ सोऽ(अ); सेतु.२९९ मूढेन ( मूर्खण ) नेतुं सक्तेन (वक्तुं व्यक्तेषु). सेतु.२९९ पू. (८) मस्मृ.७।२१ घ. पुस्तके श्वाव (श्वा च); | (९) मस्मृ.७।३१, विर.६४७ प्रणे... सुः (दण्डः प्रणविर.६४८ श्वाव (श्वा च); विचि.२६३, दवि.४ उत्त.; यितुं शक्यः स) विचि.२६२ प्रणे...ण्डः (दण्डः प्रणयितुं सेतु.२९९ लि (ले) पू. शक्यः); दवि.१२ सारिणा (संधिना) शेषं विचिबत् ; सेतु. (९) मस्मृ.७।२२; विचि.२६३ शुचिर्नरः (नरः शुचिः). | २९९ विरवत् . (१०) मस्मृ.७।३२-३५.

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858