________________
दण्डमातृका
५७५ अनिष्टं चाप्यनिष्टेषु तं धर्म न विचालयेत् ॥ । 'देवदानवगंधर्वा रक्षांसि पतगोरगाः । . दण्डोत्पत्तिः, दण्डप्रयोजनं, दण्डप्रयोगाधिकारश्च तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ।। तदर्थ सर्वभूतानां गोतारं धर्ममात्मजम् । दुष्येयुः सर्ववर्णाश्च भिधेरन्सर्वसेतवः। ब्रह्मतेजोमयं दण्डमसुजत्पूर्वमीश्वरः ।।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ।। तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।। यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः। तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् । यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु ॥ समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ।। से राजा पुरुषो दण्डः स नेता शासिता च सः। तं राजा प्रणयन्सम्यक् त्रिवर्गणाभिवर्धते । चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ | कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ।। दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः । दण्डः सुप्तेषु जागर्ति दण्डं धर्म विदुर्बुधाः ॥ धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ।। समीक्ष्य स धृतः सम्यक्सर्षा रञ्जयति प्रजाः। ततो दुर्ग च राष्ट्रं च लोकं च सचराचरम् । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ।। अन्तरिक्षगतांश्चैव मुनीन्देवांश्च पीडयेत् ॥ यदि न प्रणयेद्राजा दण्डं दण्डयष्वतन्द्रितः। सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना। शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥ न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ।। अद्यात्काकः पुरोडाशं श्वावलिह्याद्धविस्तथा । शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा । स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तताधरोत्तरम् ॥ प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । स्वराष्ट्र न्यायवृत्तः स्याद् भृशदण्डश्च शत्रुषु । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ।
(१) मस्मृ.७।२३; मभा.११।३०; गौमि.११।१८ (=) • (१) मस्मृ.७१४ क.ग.प. पुस्तकेषु तदर्थं (तस्याथें); विर. पन्ते (लप्यन्ते); विचि. २६३ र्वा (व). ६४६) विचि.२६१ दवि.३.
(२) मस्मृ.७।२४; विचि.२६३ प्रकोप (प्रलोभ)..
(३) मस्मृ.१२५; विर.६४६ दण्ड (धर्म)न मुह्यन्ति (२) मस्मृ.७।१५, विर.६४६; विचि.२६१; दवि.३
(विवर्धन्ते); विचि.२६१; सेतु.२९८ न मुह्यन्ति (विवर्धन्ते). स्वधर्मान्न (धर्मान्न वि); सेतु.३२८.(३) मस्मृ.७।१६; विचि.
(४) मस्मृ.७।२६ विर.६४७; विचि.२६२ सेतु.२९९. २६१ तं देश (तद्देश) वर्ति (वृत्ति).
(५) मस्मृ.७।२७ ख. पुस्तके कामात्मा (कामान्धो); विर. (४) मस्मृ.७१७; विर.६४६ स्मृतः (कृतः); विचि. ६४७; विचि.२६२, दवि.८पू. (६) मस्मृ.७।२८ विर. २६१, दवि.३; सेतु.२९८. (५) मस्मृ.७।१८; विर.. ६४७; विचि.२६२, दवि.५, सेतु.२९९. (७) मस्मृ. ६४६; विचि.२६१ एवाभि (एव हि); दवि.३; सेतु.२९८ । ७।२९;विर.६४७ रिक्ष (रीक्ष); विचि.२६२ मुनीन् (ऋषीन् ); दण्डं (दण्डे) शेषं विचिवत् .
दवि.५ (ततो दुर्गञ्च राष्टञ्च मुनीन् देवांश्च पीडयेत्); सेतु. . (६) मस्मृ.७।१९; विर.६४७ स धृतः (स्वधृतः); विचि.
२९९ विचिवत् . २६२ स धृतः (सुधृतः); दवि.८ पू. (७) मस्मृ.७।२०;
(८) मस्मृ.७।३०, विर.६४७ सोऽ (अ) सक्तेन(अक्थेधु); विर,६४८) विचि.२६३ पक्ष्यन् (हन्युः); दवि.४;
विचि.२६२ सोऽ(अ); सेतु.२९९ मूढेन ( मूर्खण ) नेतुं
सक्तेन (वक्तुं व्यक्तेषु). सेतु.२९९ पू. (८) मस्मृ.७।२१ घ. पुस्तके श्वाव (श्वा च);
| (९) मस्मृ.७।३१, विर.६४७ प्रणे... सुः (दण्डः प्रणविर.६४८ श्वाव (श्वा च); विचि.२६३, दवि.४ उत्त.;
यितुं शक्यः स) विचि.२६२ प्रणे...ण्डः (दण्डः प्रणयितुं सेतु.२९९ लि (ले) पू.
शक्यः); दवि.१२ सारिणा (संधिना) शेषं विचिबत् ; सेतु. (९) मस्मृ.७।२२; विचि.२६३ शुचिर्नरः (नरः शुचिः). | २९९ विरवत् . (१०) मस्मृ.७।३२-३५.