________________
५७६
व्यवहारकाण्डम्
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः॥ उत्तरकालिकी कीर्तिः निर्दोषगुणवती वा कीर्तियशसी। एवंवृत्तस्य नृपतेः शिलोछेनापि जीवतः। पुण्यशब्दो यशः। अन्यो वा भेद उन्नेयः अर्थवादत्वात्। विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ अस्वय॑ स्वर्गप्राप्तौ कर्मान्तरजन्यायां प्रतिबन्धकं, परत्राअतस्तु विपरीतस्य नृपतेरजितात्मनः । पीति श्लोकपूरणार्थ, स्वर्गस्यामुष्मिकत्वात्। मेधा. संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ (२) यशो बहभिः परैर्गुणानां ज्ञानम् । कीर्तिस्खे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः। तत्कथनम् ।
मवि. वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ अदण्ड्यान् दण्डयन राजा दण्ड्यांश्चैवाप्यदण्डनिमित्तविशेषेण दण्डतारतम्यं, दण्ड्यादण्ड्यविवेककर्तव्यता च यन । अयशो महदाप्नोति नरकं चैव गच्छति ॥ अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः।
[च तत्त्वतः। पूर्वश्लोकोऽनुबन्धादि निरूपणविधेः शेषः । अनेन सारापराधी चालोक्य दण्डं दण्डयेषु पातयेत्॥ वनपराधानां दण्डनं प्रतिषिध्यते सापराधानां च (१) उक्तानुक्तदण्ड्येष्वपराधेषु मातृकाश्लोकोऽयम्। विधीयते । वथा
राधषु मातृकालाकाऽयम्। विधीयते । वृथात्वं दण्डस्य मन्यमानोऽनुग्रहेण एतदर्थानुसारेण सर्वत्र दण्डक्लप्तिः कर्तव्या। तत्र पौनः- माहा व पानः । माहासीदिति ।
मेधा. पुन्येन प्रवृत्तिरनुबन्धः प्रवृत्तिकारणं वा । अनुबध्यते वोदण्डं प्रथमं कर्यादि
वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम्। .. प्रयुज्यते येन तस्मिन्कर्मणि तं परिज्ञाय, किमयमात्म- तृतीयं धनदण्डं तु वधदण्डमतःपरम् ॥ कुटुम्बक्षुदवसायेन धर्मतन्त्रसङ्गेन वा, अथ मद्यद्यूतादि
त्रसङ्गन वा, अथ मद्यद्यूतादि- यो गुणवानीषत्प्रथममेवापराद्धः स वाचा निर्भय॑ते शौण्डतया, तथा प्रमादाबुद्धिपूर्व वा; परप्रयुक्तः न साधु कृतवानसि मा पुनरेवं कार्षीरिति' । तथा स्वेच्छया वेत्यादिरनुबन्धः । देशो ग्रामारण्यगृहेजल
विनीयमाने यदि न निवर्तते, कोऽत्रदोष इति वा प्रतिजन्मप्रसवभूम्यादिः । कालो नक्तं दिवादिः सुभिक्षदुर्भिक्ष
जानीयात्तदा धिग्धिगादिशब्दैः परुषवचनैः कुत्साथैः बाल्ययौवनादिः । सारः शक्त्यशक्ती आढ्यत्वदारिद्ये ।
क्षिप्यते । ततोऽप्यनिवर्तमानो यथाशास्त्र धनेन दण्डनीयः। अपराधोऽष्टादशानां पदानामन्यतमः। एतत्सर्व पौर्वापर्येण
तदप्यगणयन्नैश्वर्यादिना हन्तव्यः । वधदण्डश्च ताडनाङ्गनिरूप्य तथा दण्डं पातयेत्कुर्याद्यथा स्थितिः सांसारिकी
च्छेदादि न मरणमेव । यत आह - 'वधेनापी'त्यादि।
र न भ्रश्यतीति । xमेधा.
मेधा. - (२) अपराधं न्यूनाधिकम् ।
मवि. अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् । x गोरा., ममु., मच., भात्र. मेधावा । - अस्वयं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ * गोरा., मवि., ममु. मेधावत् । , • (१) अधर्मप्रधानदण्डनं च पूर्वोक्तमनपेक्ष्य (१) मस्मृ.८।१२८; मिता.२।१ चैव (चाधि); उ.२। दण्डशास्त्रपाठमात्रेण राजेच्छया रागद्वेषादिभिर्वा, ११।४ नरकं चैव गच्छति (प्रेत्य स्वर्गाच्च हीयते); स्मृच.१५; तद्यशोनाशक कीर्तेश्च विच्छेदकं, स्वदेशे गुणख्याति- विर.६४९ दण्ड्यान् (दण्ज्य); पमा.३२, दवि.६; नृप्र. र्यशः, देशान्तरे कीर्तिः, जीवतो वा अर्वाकालिकं यशः २,५; सवि.१६, व्यप्र.२६; व्यउ.१२ (-); प्रका.१९,
समु.३०. x गोरा., ममु. मेधावत् ।
(२) मस्मृ.२११२९; मिता.२।२६ वाग् (थिग्) धिग् (१) मस्मृ.८११२६, स्मृच.१२७ लोक्य (लोच्य); विर. (वाग); मभा.११॥३० ण्डमतः (ण्डं त्वतः) शेषं मितावत् । ६२७ देशकालौ (कालदेशौ); दवि.६५; प्रका.८० स्मृचवत् ; गौमि.१११२८ (=) ण्डमतः (ण्डं ततः) शेषं मितावत् स्मृच. समु.६९ स्मृचवत् .
१२६; विर.६३० तु (च); पमा.२०६ विरवत् ; दवि. . (२) मस्मृ.८।१२७; विर.६४९; दवि.५ पू.; समु. ६३ मतःपरम् ( मनन्तरम् ); सवि.४५४ मितावत् ; प्रका. ६९ अधर्म (अदण्ड्य).
७९) समु.६८. १ करणं. २ क्त. ३ ग्रह. ४ भूमादिः. ५ श्येदं शा. १ लोके. २ धादीनि निरूपणविधिविशेषः..