________________
दण्डमातृका
५७
बंधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । । वस्थान्तरापत्त्या विकृता अभोजनेनेषद्भोजनादिना । शेषं तदेषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ॥ स्पष्टम् ।
मेधा. (१) मारणं चेद्वधः किं तदन्यद्येन शक्यते । कथं- (२) अन्यैरकार्यकारिभिरकार्यनिवृत्त्यर्थ दृश्येरन् । चनैनं पापं निगृह्णीतेत्यादिपरुषवाक्यपूर्व दुर्विनीतेषु धन
ममु. दण्डवधौ समुच्चेतव्यौ । कृतेऽपि शरीरदण्डे यदि नाव- 'निग्रहेण च पापानां साधूनां संग्रहेण च । तिष्ठते ततो न 'कृतनिग्रह' इत्युत्सृजेदपि तु स वधदण्डः द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥ कर्तव्यः । धनवधदण्डयोश्च पुनःप्रवृत्त्यर्थोऽयमारम्भः पापयुक्ताः पुरुषाः पापाः तेषां निग्रहः पूर्वोक्तः । वाग्दण्डधिग्दण्डौ मृदुत्वात्कः पृच्छति। धनेन च यथाशास्त्रवद्वार्त्तिनः साधवः । तेषां संग्रहोऽनुग्रहो यथानिगृहीतस्य पुनर्वधो दृष्टो 'ऽङ्गुलीग्रन्थिभेदस्येति' । मेधा. शक्त्युपकारः । तेन पूयन्ते विपाप्मानो भवन्ति प्रायश्चि- (२) सर्वमेवैतद्दशविधं दण्डं प्रागुक्तं वाग्दण्डादि- तेनेवेत्यर्थवादः। अथवा पापानुत्पत्तिरेव पूतत्वं ब्राह्मणा त्रयं च।
मवि. इवे सततमिज्याभिः नित्यैर्महायज्ञादिभिः। मेधा. अधार्मिकं त्रिभिायैर्निगृह्णीयात्प्रयत्नतः।
दण्डस्थानानि धनदण्डसंज्ञाश्च निरोधनेन बन्धेन विविधेन वधेन च ॥ दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् ।
अर्थवादैर्दृढीकृत्य निग्रहविधिमिदानी प्रस्तौति । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो ब्रजेत् ।। अधार्मिकं प्रकरणाच्चौरः तं निभिनियमनप्रकारै- (१) स्थानशब्दो विषयपर्यायः । एतैः प्रदेशः पीडनिगृह्णीयान्नियच्छेत् । न्यायो नियामकः । निरोधनं राज- यितव्यः । प्रत्यपराधशब्देन ब्राह्मणस्य धनदण्डविधानादुर्गे बन्धनागारे बेन्धः चरणबन्धस्तत्रैव रज्जुनिगडादि- दक्षतत्वोपदेशः शरीरपीडापरिहारार्थः कल्पते, सत्यपि भिरस्वातन्त्र्योत्पादनं विविधो वधस्ताडनादारभ्य शरीर- धनस्य दशसंख्यान्तर्भावे । वयं तु ब्रमः समग्रधनमक्षतमाशनात् प्राणत्यागपर्यन्तः निर्देशादेव त्रित्वे लब्धे मित्यत्र धनपीडाऽपि निषिद्धैव ब्राह्मणस्य । तस्माद्यः त्रिभिरिति वचनमन्येषामपि नियमनप्रकाराणां परिग्रह- सकृत्कथंचिदपराद्धः श्रुतशीलाभिजनयुक्तस्तस्य धनदण्डोणार्थम् । तेन तप्ततैलसेकादयोऽपि परिगृहीता भवन्ति । ऽपि नास्ति । तथा च गौतमस्तादृशमेव ब्राह्मणमधि
मेधा. कृत्य 'द्वौ लोके धृतव्रतौं' इत्युपक्रम्य 'षड्भिः परिहार्यबन्धनानि च सर्वाणि राजमार्गे निवेशयेत्। श्वेत्यादि ।
मेधा. दुःखिता यत्र दृश्येरन्विकृताः पापकारिणः॥ (२) हैरण्यगर्भो मनुर्दश दण्डस्याश्रयानुक्तवान् ये
(१) प्रसिद्ध राजरथ्याप्रदेशे बन्धगृहाणि संनिवेश- क्षत्रियादिवर्णत्रयविषये भवन्ति । ब्राझणं पुनर्महत्यपि येत् कुर्यात् । दुःखिता यत्र दृश्येरन्नित्यन्यत्रापि संनिवे- अपराधे अक्षतशरीरं देशान्निर्वासयेत् । गोरा. शनं तत्प्रदेशभ्रमणं दर्शयति । एतेनान्या अपि बन्ध- (३) अक्षतो ब्राह्मणः पूर्वोक्तदण्डस्थानेषु अदण्डितो संस्थानां पीडाः कर्तव्या इत्याह । शरीरात्यन्तकार्शाद्य
(२) मस्मृ.८।३११ च पापानां (हि पापानां); स्मृच. . (१) मस्मृ.८।१३०; अप.२।२६ वधे (धने) यदा (यथा) स्वेता (स्तेना) तदेषु (तदैष); स्मृच.१२५; विर.६३० खेतान्
२६ नारदः, विर.६४८ ज्याभिः (ज्यातः); स्मृचि.२५,
सेतु.३००; प्रका.४३ नारदः; समु.४५ नारदः. (त्वेनं) देषु (दैव) मप्ये (मेवै); दवि.६३ शक्नुयात् (शक्यते) देषु (देषु) शेषं विरवत् ; बाल.२।२६; प्रका.७९; समु.६८.
(२) मस्मृ.८।१२४, मिता.२।२६, अप.२।२६ यानि (२) मस्मृ.८।३१०, विर.६३० यात् (त); स्मृचि. (तानि), गामि.१२
(तानि); गौमि.१२॥४३ यानि (तानि) उत्त.; स्मृच.१२३ २५ निरोधनेन (रोधनेन च); समु.६९ कं (कान् ).
पू. : १२४ अपवत् , उत्त.;विर.६३०पमा २०५पू., सवि. (३) मस्मृ.९।२८८ राज (राजा); विर.६३० राजमार्ग
| ४९४ पू.; विता.८५ वर्णेषु (दण्डेषु); प्रका.७८ अपवत् । (वामा वि); समु.६९ दृश्येरन् (दृश्यन्ते ).
समु.६७ अपवत् . १ गृहीतस्य. २ (बन्धः०). .
। १क्त.२ एव. व्य. का. ७३