________________
५७८
व्यवहारकाण्डम्
ब्राह्मण इत्यर्थः । व्रजेदिति वदन् यो निर्वासितो देशान्तरं मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः॥ गच्छति तस्यैवोक्तदशस्थानेष्वदण्डो न पुनर्ब्राह्मणमात्र- (१) मध्यम उत्तम इत्यत्र साहसपदानुषङ्गः कर्त्तव्यो । स्येति दर्शयति । अत एव निर्वासनविधिशेषतयाऽपि मध्यमोत्तमशब्दावत्र केवलावपि शास्त्रान्तरदृष्टावाभ्यां तेनोक्तम् 'न जातु ब्राह्मणमिति । स्मृच.१२४ दण्डः । उत्तम इति तत्र शास्त्रसिद्धया साहचर्यात्साहस उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । प्रतीयते । अवयवाः स्पष्टाः। ..
चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ (२) इयं परिभाषा प्रथमापराधविषयेऽनुसतव्या । . (१) उपस्थं प्रजननधर्मः स्त्रीपुंसयोः । उद्देशमात्रमिदं पुनः पुनरपराधविषये त्वाह याज्ञवल्क्यः -'साशीतिपणविनियोगस्तूत्तरत्र भविष्यति । यत्र च दण्डविशेषो | साहस्रो दण्ड'इति ।
स्मृच.१२७ नाम्नातस्तत्र यो येनैवाङ्गेनापराद्धःस तत्रैव पीडयितव्यः।
पित्रादयोऽप्यपराधिनो दण्ड्या एव तत्रागम्यागमन उपस्थनिग्रहः, चौर्य उदरत आहार- 'पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । निवृत्त्यादिना, वाग्दण्डपारुष्ये जिह्वाहस्तयोः, पादबलेन नादण्डयो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ व्यतिक्रामन्पादयोः, विवृत्य विश्रब्धं राजदारान्वीश्य- भार्या पुत्रः स्वका तनुरात्मीयं शरीरं, कः पुनरामाणश्चक्षुषोः, तदनुलेपनगन्धमाजिघन्नासिकायां, रहसि त्मनो दण्डः प्रायश्चित्ततपोधनदानादिः, विचलितो राजानं मन्त्रयमाणं कुड्यपटान्तरित उपशृण्वन्कर्णयोः, धर्मात् स्वकांद्यो यः स्वधर्मान्नानुतिष्ठति स सर्वो धने प्रसिद्धो दण्डः, देहे मारणं महापातकिनः । मेधा. | दण्डथः। .
. मेधा. . (२) एतेषां यन्निमित्तापराधस्तत्रैवोपस्थादौ निग्रहः ... धनद्वारा राशो दण्ड्यत्वम् कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं कार्षापणं भवेद्दण्डयो यत्रान्यः प्राकृतो जनः । वा प्रवेशयितव्यः।
मिता.२।२६ तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा। . (३) उपस्थादीनां छेदनादिदण्डविषयत्वम् । धनस्य । प्राकृतो जनः सामान्यपुरुषो यो नातिगुणसंयुक्तस्तस्य तु ग्रहं दण्डः। देहः कृत्स्नस्ताडनवधा दिदण्डविषयः ।। यत्र यस्मिन्नपरार्धे यावान् दण्डस्तत्सहस्रगुणो राज्ञः,
- मवि. | कार्षापणग्रहणस्य दण्डपरिमाणोपलक्षणार्थत्वात् दृष्टार्थ. (४) उत्कोचप्रदानादौ व्ययप्रतिबन्धादिना धनस्य त्वात् दण्डस्य तस्य चात्मानमनियम्य परो नियन्तुं न महापातकादौ देहस्य । अयं चोपस्थादीनां निग्रहो | शक्यत इति युक्तं प्रत्यपराधे राज्ञों दण्डाहत्वम् । महाँधयत्रागम्यागमनचौयोदो क्षत्रविटशूद्राणां दण्डविशेषो नत्वादल्पं दण्डं न विगणयेत्। राजाधिकृतानां मन्त्रिपुरोनाम्नातस्तत्र कार्यः।
स्मृच.१२३ हितादीनामनयैव कल्पनया न्यूनाधिकभावः, धनदण्डव -पेणानां द्वे शते सार्द्ध प्रथमः साहसः स्मृतः ।
(१) मस्मृ.८।३३५, स्मृच.१२६ यः स्व ...ति (धर्मा* गोरा., ममु. मेधावत् । x शेषं मेधावत् । विचलितः स्वकात्); विर.६२८; पमा.२०७ स्मृचवत्। - (१)मस्मृ.८।१२५: मिता.२।२६; अप.२।२६; स्मृच. विचि.१९० यः स्व (यस्तु); दवि.५७; प्रका.७९ यः स्व... '१२३ स्थमु (स्थ उ); विर.६३१; पमा.२०५; दवि.२१, छति (तथा विचलितः स्वकात्); समु.६९ माता (भ्राता) ७३, सवि.४९४, विता.८५ धनं (धों); प्रका.७८% शेष स्मृचवत् ; विव्य.५६. . समु.६७.
| (२) मस्मृ.८।३३६, अप.२।२७५ राजा (विप्रो)। स्मृच. (२) मस्मृ.८।१३८, स्मृच.१२७ त्वेव (चैव); विर. १२७ राजा (राज्ञा); विर.६५४ राजा भवेद्दण्ड्यः (राज्ञा ६६५; स्मृसा.८२ मनुविष्णू ; पमा.२१२ चो (मु); विचि. भवेद्दण्डः); विचि.१९०, दवि.५४ विरवत् ; सेतु.३११ • १९२) स्मृचि.३७ पञ्च (स च) सहस्रं (साहस्रः); दवि.२३ विरवत् ; प्रका.८० स्मृचवत् ; समु.६९ स्मूचवत्। विव्य. मनुविष्णू ; नृप्र.१७ दे (दि) शेष स्मृचवत् ; बाल.२२४९, ५६ दण्डयो (दण्डो) राजा (राज्ञा). मका.८ स्मृचवत् ; समु.७० वेव चो (चैव त); विव्य.५६. १ धर्मः. २ स्वकान्यो. ३ न तु ति. ४ दण्डः. ५ सह. १ प्रजनधर्मः. २ अनुलेपन,
| गुणो. ६ (दृष्टार्थत्वात्०)