________________
दण्डमातृका
ब्राह्मणेभ्योऽप्सु प्रवेशनेन वरुणाय वा। यतो वक्ष्यति (१) सर्वपापेष्विति प्रकरणविधौ न केवलं संग्रहणे राज्ञां दण्डधरो हि सः। . .... मेधा.. ब्राह्मणो न हन्यते यावदन्येष्वप्यपराधेषु । अपिशब्दो ..... ब्राह्मणस्य वधातिरिक्तो दण्डः
युगपत्सर्वपापकार्यपि ब्राह्मणो न जातु कदाचिद्धन्तव्यः । 'मौण्डयं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । किं तर्हि तस्य पापकारिणः कर्तव्यं, राष्ट्रादेनं विषयाद्
इतरेषां तु वर्णानां दण्डः प्राणान्तको भवेत् +॥ | ब्राह्मणं बहिः कुर्यान्निर्वासयेत् समग्रधनं सर्वस्वसहितं - यत्र क्षत्रियादीनां वध उक्तस्तत्र ब्राह्मणस्य मौण्डयं, अक्षतमक्षतशरीरं धनमप्यस्य नापहर्तव्यम् । कथं तर्हि यथाऽब्राह्मणः संग्रहणात्प्राणान्तं दण्डमहति, तथा तु दण्डो ब्राह्मणस्य, केचिदाहुनिर्वासने त्वाधीयमानं सधनं पुमांसं दाहयेदिति । प्राणानामन्तं गच्छति प्राणान्तं वा निर्वास्य धनदण्डं प्रतिषेधति । अन्ये तु समग्रधनं हृतकरोति प्राणान्तकः । 'अन्येष्वपि दृश्यते इति दण्डः। सर्वस्वं कृत्वा निर्वास्यत इति मन्यन्ते । +मेधा. अन्ये तु प्राणान्तिक इति पाठान्तरं प्राणान्ते भवः। (२) तत्प्रथमकृतसाहसविषयं न सर्वविषयम् । शारीरस्तु प्राणान्तिकः अध्यात्मादित्वा इतरेषां ब्राह्मणादन्येषां ब्राह्मणस्य न कदाचिद्भवति । 'न जातु ब्राह्मणमिति । क्षत्रियादीनां वर्णानां प्राणान्तिक एव, श्रुतं मारणादि
मिता.२१८१ पूर्वमेव, तदनन्तरमिदमुच्यते, उच्यमानं मौण्डयंतच्छेष- | | न ब्राह्मणवधाद्भयानधर्मो विद्यते भवि। तया सहस्र दण्डो विधीयत इति मन्यन्ते । अन्यथा तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥ ब्राह्मणस्य प्राणान्तदण्डविधानात्कः प्रसङ्गो ब्राह्मणस्य, । पूर्वशेषोऽयमर्थवादः। न ब्राह्मणवधादन्यो बहुतरोऽधर्मो येनैवमुच्यते मौण्ड्यं प्राणान्तिक इति, पुमांसं दाहयेदिति दुःखफलोऽस्ति अन्यशब्दाध्याहारेण पञ्चमी । तस्माद्धसामान्यविधानप्रसक्तमिति चेत्तत्रैव कर्तव्यं स्यात्तथा हि तोरस्य ब्राह्मणस्य राजा मारणमङ्गछेदं वा मनसाऽपि स्फुटं तद्विषयत्वं प्रतीयते । । मेधा. नेच्छेत् । .
मेधा. ब्राह्मणस्य वधो मौण्डयं पुरान्निर्वासनाङ्कने ।।
अशक्तानां मृदुदण्डः ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन तु ॥ क्षेत्रविद्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । आनृण्यं कर्मणा गच्छेद्विप्रो दद्याच्छनैः शनैः ।। राष्ट्रवादेनं बहिः कुर्यात्समग्रधनमक्षतम् ॥
- + गोरा., ममु., मच. मेधावत् । .x ममु. मेधावत् । + स्थलादिनिर्देशः स्त्रीसंग्रहणप्रकरणे दीक.३९; विचि.१८१ स्मृचवत्; सवि.१५१ स्मृचवत; द्रष्टव्यः ।
व्यप्र.१३७ पू.:१३८; विता.८५ ष्वपि (ष्वव) मग्र (मस्त) - * गोरा., मवि., ममु., मच., भाच., नन्द. मेधावत् । नारदः : १८८ देनं (देव) : ८१७ स्मृचवत्, पू.; बाल. .(१) मस्मृ.८।३७९. (२) मिता.२।३०२, अप.२१८३ २२२६ स्मृचवत् सेतु.२२० (=) पू.; प्रका.७८ स्मृचवत् सनाङ्कने (सन तथा)भिशस्ताङ्कः (ककरणं) तु (च) स्मृत्यन्तरम् : समु.६७ ष्वपि (प्वव) राष्ट्रा (राज्या). २०२७० सनाङ्कने (सनं तथा) भिशस्ताङ्कः (ककरणं )तु (वा) (१) मस्मृ. ८।३८१, मिता.२।८१; अप.२।८३ (=) नारदः; स्मृच.१२५ स्य वधो (स्यावधो) सनाङ्कने (सनं तथा) तु भुवि (कचित्); स्मृच.१२५ द्यान (त्पापाद) भुवि (कचित्) (च) याशवल्क्यः ; पमा.५८१, व्यप्र.१३९ अप.२।८३ वत् , दस्य (त्तस्य); विर.६३२ विद्यते भुवि (भुवि विद्यते); पमा. स्मृत्यन्तरम्; व्यउ.१६५ विता.८२८ (-) चा (वा); प्रका.
२०१; विचि.१८१, नृप्र.१७ उत्त. सवि.१५२ । ब्राह्मण ७८ सनाङ्कने (सनं तथा) पू., याज्ञवल्क्यः समु.६८ प्रकावत्, (ब्राह्मणस्य) नध (नाध); व्यप्र.१३८-१३९ अपवत् ; विता. याज्ञवल्क्यः .
१८८० बाल.२।२६ प्रका.७९ स्मृचवत् ; समु.६८ स्मृचवत्. (३) मस्मृ.८।३८० विश्व.२१८३,२।१९१ ष्वपि (ध्वव) (२) मस्मृ.९।२२९; स्मृच.१२२ तृतीयपादः : १२४ देन(त्त्वेन); मिता.२१८१अप.२।२१ (-) पू. : २।८३ (=): | दद्या (गच्छे); विर.६५८; पमा.२०९; दवि.६७ कात्या२१२७० स्मृच.१२४ ष्वपि (प्वव);ममु.८।१२३ स्मृचवत् | यनः; नृप्र.१७ तृतीयपादः, बाल.२२०३; सेतु.३१४; विर.६३२, पमा.२०८ ष्वपि (प्वव) देनं (च्चैन) कात्यायनः; प्रका.७८ स्मृचवत् । समु.६७.