SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् (१) क्षत्रियादयो निर्धना न बन्धनेनावसादयितव्याः। सुरापो ब्राह्मण एव महापातकी । तस्करो ब्राह्मणकिं तर्हि ? कर्मणा यद्यस्योचितं कर्म राजोपयोगि तेन सुवर्णापहारी । न यः कश्चित् । उक्तार्थकथनमुत्तरार्थम् । दण्डधनं संशोधयितव्याः। ब्राह्मणस्तु कुटुम्बानामविरो मेधा. धेन शनैर्दाप्यो, बन्धताडनकर्मणी तस्य निषिध्येते । चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् । । धनिकविषयः प्रागुक्तः श्लोकः । दण्डविषयोऽयमपौनरु- शारीरं धनसंयुक्तं दण्डं धयं प्रकल्पयेत् ॥ क्य म् । मेधा. ननु च सुरापो ब्राह्मण एव पातकी। तस्य च (२) आनृण्यं दण्डापक्रियाम् ।. मवि. | शरीरसंयुक्तो दण्डो नास्ति 'न शारीरो ब्राह्मणो दण्ड' इति। (३) ब्राह्मणः पुनः यथालाभं क्रमेण दद्यान्न कर्म तत्र चतुर्णामपीति कथं ? केचिदाहुः । पतितः संप्रयुक्तो कारयितव्यः। ममु. गृह्यते पूर्वमनुपात्तोऽपि, चतुःसंख्यासामर्थ्यात् । अन्ये 'स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् । त्वङ्कनं शरीरसंयुक्तमित्याहुः तच्च ब्राह्मणस्याप्यस्ति । शिफाविदलरज्ज्वायैर्विदध्यान्नृपतिर्दमम् ॥ अन्ये त्वपिशब्दात्पञ्चानामयं दण्ड इत्याहुः । चतुर्णा (१) कर्मकरणेऽप्यसमर्था दरिद्रा एव गह्यन्ते । मपि । अपिशब्दात्पञ्चमस्यापि तत्संसर्गिणः, ब्राह्मणस्य महापातकिनां साम्यात्तच्छिफादिभिस्ताडनम् । शिफा वधे पूर्वत्र शरीरदण्ड उक्त एव, स्त्रीबालब्राह्मणघ्नांश्च लता। विदलं वृक्षत्वक् । मेधा. हन्यादिति । अनेनान्तःशरीरयुक्तमङ्कनमेवोच्यते । धर्म्य(२) स्त्रीबालादीनां पुनः शिफावेणुदलप्रहाररज्जु- मित्यपराधानुरूपेण गुरुतरलाघवं कार्यमित्यर्थः। मेधा. बन्धनादिभिर्दमनं राजा कुर्यात् । ममु. गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः। ब्राह्मणविरोधिनस्तीव्रदण्ड: स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः पुमान् ॥ ब्राह्मणान्बाधमानं तु कामादवरवर्णजम् । । ___ ललाटाङ्कनमप्रतिषेधविधौ, 'नाङ्कया राज्ञा ललाटेषु' हन्याच्चित्रैर्वधोपायैरुद्वेजन इति तच्छ्रवणात् । मेधा. अवरवर्णजः शूद्रः । बाधनं धनाद्याहरणं शरीरोपपीडनं च । चित्रा विविधोपायाः शूलारोपणं रक्तच्छेदः | बाल.२।२६,२।८१ मस्मृवत् ; सेतु.३२६ पश्च (पी च); अङ्गकल्पनं खड्गप्रहारकर्तृका इत्याद्याः । उद्वेजनकरै समु.१५७ स्मृचवत्. दीर्घकालपीडाकरैः। मेधा. (१) मस्मृ.९।२३६, मिता.२१८१ चैतेषां (वर्णानां); महापातकिदण्डविचारः अप.२।२७० शारीरं (शरीर) कल्पयेत् (कल्पितं); स्मृच. १२४ धर्म्य (धर्म) शेषं मितावत् ; विर.६३४ शारीरं (शरीर) ब्रह्महा च सुरापश्च तस्करो गुरुतल्पगः । एते सर्वे पृथक् ज्ञेया महापातकिनो नराः॥ दण्डं धम्य (धयं दण्ड); पमा.२०८ चैतेषां (वर्णानां) शारीर (शारीर) कात्यायनः; दवि.२७० मितावत् , स्मृतिः; नृप्र. (१) मस्मृ.९।२३०; स्मृच.१२४ शिफा (शिफां); विर. १७ दण्डं धम्र्य (धर्म्य दण्डं ) शेष मितावत् ; सवि.१५१ ६५८, पमा.२०९, दवि.६०, नृप्र.१७ पू.; बाल. मितावत् , स्मरणात् विता.८७ =),१८७ मितावत् ; बाल. २।२०३ णां च (णाम); सेतु.३१४; प्रका.७८; समु.६७ २।२६,२८१ प्रका.७८ मितावत् ; समु.६८ नृप्रवत् . णां च (नाथ). (२) मस्मृ.९।२४८, विर.६५४ णान् बाधमानं तु (णं (२) मस्मृ.९।२३७; मिता.२।२७०; अप.२।२७० च बाधमानस्तु) जनकरै (गजनकै); पमा.५८२ रुद्वेजन (स्तमु (तु); मभा.१२।४४ च (तु) कार्य (कायों) ब्रह्महण्य (ब्रह्मद्वेग); दवि.६२ जनकरै (गजनकै); सेतु.२९७ दविवत् ; प्रस्त्व); गौमि.१२।४४ तु (च); मवि. ब्रह्महण्यशिराः समु.१५९ चित्रैः (चित्र). (अब्रह्मण्येऽशिराः); विर.६३५ अपवत् ; पमा.४४५; विचि. (३) मस्मृ.९।२३५ तस्करो (स्तेयी च); स्मृच.३२४ शेया १८३ श्वपदं (श्वापदं); नृप्र.४२, सवि.४६७; ब्यप्र.३९०% १८२ (वध्या); विर.६३४, दवि.४६, सवि.४७४ स्मृचवत् | व्यउ.१२८ विता.७९२-७९३ अपवत् ; सेतु.३२६अपवत्.. १ संबन्धेना. २ दमः कर्मकरणे. १ मुत्तरार्धम् . २ च कर्तनं. पन.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy