________________
दण्डमातृका
असंभोज्या ह्यसंयाज्या असंपाठयाविवाहिनः । नास्ति दण्डस्तूत्तमसाहसं पणसहस्रं दाप्याः। मेधा. चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः॥ आगस्सु ब्राह्मणस्यैव कार्यो मध्यमसाहसः। ___ सर्वधर्मग्रहणादेवासंभोजनादीनां सिद्धे प्रतिषेधे दोष- विवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः॥ गुरुत्वख्यापनार्थमेषामुपादानम् । संभोग एकत्र ग्रसनं प्रायश्चित्तं तु कुर्वाणा इत्येतदत्र नापेक्षते । एतेषु गीतादिश्रवणं च । संयोजनं तेषामेव योजनं तैः सह ब्रह्महत्यादिष्वपराधेषु ब्राह्मणो मध्यमसाहसं दण्ड्यः । याजनं वा । एवं संपाठोऽपि द्रष्टव्यः । असंपाच्याविवा- अकामत इत्युत्तर श्लोकादपकृष्यते । दण्डयित्वा प्रायहिन इति । असंपाठ्याश्च अविवाहिनश्चेति द्वन्द्वः। श्चित्तं कारयितव्यः । सपरिच्छदः। गुणवतो ब्राह्मण, दीना इति । सत्यपि स्त्रवत्वे तत्संबन्ध निषेधः भिक्षादि- स्यानुग्राह्यस्यैतत् । अकामं वाऽनिर्वास्यः। मेधा. भोजनेन परयाऽवज्ञया च वस्त्रखण्डादिवर्जनम् । मेधा. इतरे कृतवन्तस्तु पापान्येतान्यकामतः।
ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः । सर्वस्वहारमहन्ति कामतस्तु प्रवासनम् ॥ . निर्दया निर्नमस्कारास्तन्मनोरनुशासनम् ॥ ,
इतरे क्षत्रियादयो वर्णा एतानि पापानि महापातकाकृतलक्षणा इति निश्चिते कार्यकारणत्वे इत्यर्थः । | न्यकामतोऽनिच्छया कृतवन्तः सर्वस्वहरणाः कार्याः । व्याध्यादियोगेऽप्येषु दया न कर्तव्या । ज्यैष्ठयादिगुण- केचित्प्रायश्चित्तमपि कुर्वतामेतद्दण्डं पूर्वेण वैकल्पिक योगेऽपि च नैते नमस्कार्याः प्रत्युत्थानादिभिः। एष मिच्छन्ति । कामतस्तेषां वध उक्तः । शूद्रस्याकामतो एव वचनसामर्थ्याद्धर्मो विज्ञेयः। मेधा. ऽङ्कनसर्वस्वहरणे कामतो वधः।
मेधा. ...वर्णविशेषेण महापातकिदण्डविचारः. . - महापातकिदण्डधनं राज्ञा न ग्राह्यम् -प्रायश्चित्तं तु कुर्वाणाः पूर्वे वर्णा यथोदितम् । नाददीत नृपः साधुर्महापातकिनो धनम्। नाक्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम्॥ आददानस्तु तल्लोभात्तेन दोषेण लिप्यते ॥
शद्रादन्ये पूर्ववर्णास्तेषां प्रायश्चित्तं कुर्वतामङ्कनं (१) ननु धनेन दण्डनं राज्ञो वृत्तिरिति स्थापितम् । ' (१) मस्मृ.९।२३८; अप.२।२७० ज्या ह्य (ज्यास्त्व)
कथमिह तद्धनस्याग्रहणं उक्तं 'राजभिः कृतदण्डा' •हिनः (हिकाः); स्मृच.३२४; विर.६३५ ह्य (अ) दीनाः
इत्यत्रान्तरे।
मेधा. ... ताः (सर्वी दाप्यास्तूत्तमसाहसम् ); दवि.४५ पू. सवि. (२) धनं दण्डरूपमपि। ४७४ दीनाः सर्वधर्म (सर्वां सर्वकर्म); बाल.२।२६; समु.
अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् । १५७ असंपाट्या (अपाट्याश्चा) दीनाः (सर्वा); भाच. भोज्या श्रृतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत ॥ . (पङ्क्त्या ).
(१) मस्मृ.९।२४१; स्मृच.३२४; विर.६३५ स्यैव . (२) मस्मृ.९।२३९, स्मृच.३२४ स्त्वे (श्चै) त्यक्त (कर्त) ।
(स्यैष) दवि.४७ आगःसु (आपत्सु) स्थैव (स्यैषु); बाल.२।२६; निर्दया (निर्वाच्या); विर.६३५, दवि.४५, सवि.४७४। निर्दया (निर्वाचा); बाल.२।२६ समु.१५७ स्मृचवत् . (२) मस्म.९।२४२, स्मृच.३२५ वासनम (मापणम ):
(३) मस्मृ.९।२४० क.प.पुस्तकयोः पूर्वे (सर्व), ख.पुस्तके विर.६३५ न्यकामतः (नि धर्मतः) हार (हानि); दवि.४८; पूर्वे (पूर्व); मिता.२।२७० पूर्वे (सर्वे) स्युः (तु); अप. बाल.२।२६समु.१५७ स्मृचवत्. २।२७० पूर्वे (त्रयो) दितम् (चितम्); स्मृच.३२५ स्युः (तु); (३) मस्मृ.९।२४३, विर. ६३७ न दोषेण (नाधर्मेण); विर.६३५ स्युः (पु); पमा.४४६ पूर्वे (सवें); दवि.४७ दवि.४९ दोषेण (पापेन); बाल.२।३०७ सेतु.३२७ विरविरवत् ; व्यप्र.३९० स्युर्दाप्यास्तू (तु दाप्यमु); व्यउ.१२८ वत् ; समु.१५७ किनो (किनां). तं तु (तं च) शेषं स्मृचवत् ; व्यम.१०२ व्यउवत् ; विता.
(४) मस्मृ.९।२४४; विर.६३७-६३८ प्रवे (प्रवि)
पपाद (पकल्प) वृत्तोपपन्ने वा (विद्योपसंपन्ने); दवि.४९ पपाद ७९३पमावत् ; बाल.२।२६ पमावत् । सेतु.३२६ नाङ्क्या
(पकल्प); बाल.२।३०७; सेतु.३२७ दविवत् ; समु.१५७ (अङ्ग्या ) स्युः (षु) उत्त.; समु.१५७ स्मृचवत् .
तं दण्डं (तद्दण्डं). १ संयोजनं, २ योजनं.
। १ राजनि—तदण्डा,
.
मवि.