________________
५७४
व्यवहारकाण्डम्
अनुग्रायाः, निमित्तविशेषेण दण्डविशेषतारतम्यं, श्वा, मनुष्यवधे कबन्धः, गुरुतल्पे भगं, सुरापाने अदण्ड्यदण्डने राजदण्डः।
मद्यध्वजः। पुरुषापराधविशेषेण दण्डविशेषः कार्यः। ब्राह्मणं पापकर्माणमुघुष्याङ्ककृतव्रणम् । तीर्थकरस्तपस्वी व्याधितः क्षुत्पिपासाध्वक्लान्त- कुर्यान्निविषयं राजा वासयेदाकरेषु वा ॥ स्तिरोजनपदो दण्डखेदी निष्किचनश्चानुग्राह्याः। एवं कार्याणि धर्मस्थाः कुर्युरच्छलदर्शिनः । पुरुषं चापराधं च कारणं गुरुलाघवम् । समाः सर्वेषु भावेषु विश्वास्या लोकसंप्रियाः ॥ अनुबन्धं तदात्वं च देशकालौ समीक्ष्य च ॥
___ मनुः उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि ।
रक्षणार्थ सर्वदेवमयो राजा निर्मितः राज्ञश्च प्रकृतीनां च कल्पयेदन्तरास्थितः ॥ राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । अदण्ड्यदण्डने राज्ञो दण्डस्त्रिंशद्गुणोम्भसि। संभवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ वरुणाय प्रदातव्यो ब्राह्मणेभ्यस्ततः परम् ॥ ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । तेन तत् पूयते पापं राज्ञो दण्डापचारजम् । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ शास्ता हि वरुणो राज्ञां मिथ्या व्याचरतां नृषु॥ अराजके हि लोकेऽस्मिन्सर्वतो विद्रते भयात् । तस्मात् समाप्तकरणं नियमयेत् ।
रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥ मन्दापराधं बालं वृद्धं व्याधितं मत्तमुन्मत्तं ___ इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । क्षुत्पिपासाध्वक्लान्तमत्याशितमामकाशितं दुर्बलं ___ चन्द्रवित्तेशयोश्चैव मात्रा निहत्य शाश्वतीः । वा न कर्म कारयेत् । आप्तदोषं कर्म कारयेत् । यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः। न त्वेव स्त्रियं गर्भिणी सूतिकां वा मासावर- तस्मादभिभवत्येष सर्वभूतानि तेजसा ।। प्रजाताम् । स्त्रियास्त्वर्धकर्म । वाक्यानुयोगो वा।
तपत्यादित्यवच्चैष चढूंषि च मनांसि च । दण्डकर्मभेदाः
न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ व्यावहारिकं कर्मचतुष्कं--षड् दण्डाः , सप्त सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । कशाः, द्वावुपरिनिबन्धौ, उदकनालिका च । परं
स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ।। पापकर्मणां नववेत्रलताद्वादशकं, द्वावूरुवेष्टौ, बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः । विंशतिर्नक्तमाललताः, द्वात्रिंशत् तलाः, द्वौ वृश्चिक- महती देवता ह्येषा नररूपेण तिष्ठति ॥ बन्धौ, उल्लम्बने च द्वे, सूची हस्तस्य, यवागू- एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । पीतस्य, एकपर्वदहनमङ्गुल्याः , स्नेहपीतस्य प्रताप- कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥ नमेकमहः, शिशिररात्रौ बल्बजाग्रशय्या चेत्यष्टा- कार्य सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः । दशकं कर्म । तस्योपकरणं प्रमाणं प्रहरणं प्रधारण
कुरुते धर्मसिद्धयर्थ विश्वरूपं पुनः पुनः ।। मवधारणं च खरपट्टादागमयेत् । दिवसान्तर- यस्य प्रसादे पद्मा श्रीविजयश्च पराक्रमे । . मेकैकं च कर्म कारयेत् ।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ।। ब्राह्मणस्य वधातिरिक्तो दण्डः
तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् । सर्वापराधेष्वपीडनीयो ब्राह्मणः । तस्याभि- तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः।। शस्ताङ्को ललाटे स्याद् व्यवहारपतनाय । स्तेये तस्माद्धर्म यमिष्टेषु स व्यवस्येन्नराधिपः।
* इत आरभ्य 'स्वे स्त्रे धर्मे' इत्यन्तं (मस्मृ.७।१-३५) (१) कौ.३।२०. (२) कौ.४।१०. (३) को.४।१३. व्याख्यानसंग्रहो न कृतः स राजनीतिकाण्डे द्रष्टव्यः । (४) को.४।८. (५) को.४।८.
। (१) कौ.३।२०. (२) मस्मृ.७।१-१३. .