________________
दण्डमातृका
ब्रह्मणा लोकरक्षार्थ स्वधर्मस्थापनाय च ॥ विधीयते न शारीरं दण्डमेषां कदाचन ॥ सम्यग्विचार्य दण्डः कल्प्यः
अदण्ड्याश्चैव ते पुन विप्राश्च ददतां वर । 'अपराधानुरूपं च दण्डं पापेषु धारयेत् । भूतमेतत्परं लोके ब्राह्मणो नाम पाण्डव ।। वियोजयेद्धनैर्ऋद्धानधनानयबन्धनैः ॥ अद्भयोऽग्निब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । विनयेच्चापि दुर्वृत्तान्प्रहारैरपि पार्थिवः । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ।। सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् ।। अयो हन्ति यदाश्मानमग्निना वारि हन्यते । सम्यक्प्रणयतो दण्डं भूमिपस्य विशांपते । ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः ।। युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः॥ दण्ड्योत्सर्गे राजपुरोहितयोः प्रायश्चित्तम् कामकारेण दण्डं तु यः कुर्यादविचक्षणः । उपवासमेकरात्रं दण्डयोत्सर्गे नराधिपः । स इहाकीर्तिसंयुक्तो मृतो नरकमृच्छति ॥ विशुध्येदात्मशुद्धयर्थं त्रिरात्रं तु पुरोहितः ।। न परस्य प्रवादेन परेषां दण्डमर्पयेत् ।
कौटिलीयमर्थशास्त्रम् आगमानुगमं कृत्वा बनीयान्मोक्षयीत वा ॥
- दण्डप्रयोजनम् राशः सर्वो दण्ड्यः
कृषिपाशुपाल्ये वणिज्या च वार्ता धान्यपशुयः स्वयं प्रतिहन्ति स्म शासनं विषये रतः । हिरण्यकुप्यविष्टिप्रदानादौपकारिकी । तया स्वपक्षं स बाहभ्यां विनिग्राह्यो लोकयात्राविघातकः ।। । परपक्षं च वशीकरोति कोशदण्डाभ्याम् । आन्यीप्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः । क्षिकीत्रयीवार्तानां योगक्षेमसाधनो दण्डः, तस्य भृत्यो वा यदि वा पुत्रस्तपस्वी वाऽथ कश्चन ॥ नीतिर्दण्डनीतिः अलब्धलाभार्था, लब्धपरिपापान्सर्वैरुपायैस्तानियच्छेच्छातयीत वा। रक्षणी, रक्षितविवर्धनी, वृद्धस्य तीर्थेषु प्रतिअतोऽन्यथा वर्तमानोराजा प्राप्नोति किल्बिषम्॥ पादनी च । तस्यामायत्ता लोकयात्रा । तस्माल्लोकधर्म विनश्यमानं हि यो न रक्षेत्स धर्महा ॥ यात्रार्थी नित्यमुद्यतदण्डः स्यात् । न वंविधं माता पिता च भ्राता च भायों चैव पुरोहितः। वशोपनयनमस्ति भूतानां यथा दण्ड इत्याचार्याः। नादण्डयों विद्यते राज्ञो यः स्वधर्मेण तिष्ठति ।। नेति कौटिल्यः । तीक्ष्णदण्डो हि भूतानामुद्वेजसप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत् । नीयः। मृदुदण्डः परिभूयते । यथार्हदण्डः पूज्यः। गुरुवा यदि वा मित्र प्रांतहन्तव्य एव सः॥ सुविज्ञातप्रणीतो हि दण्डः प्रजा धमार्थकामैयोजगरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
यति । दुष्प्रणीतः कामक्रोधाभ्यामज्ञानाद् वानउत्पथप्रतिपन्नस्य दण्डो भवति शाश्वतः ।। । प्रस्थपरिव्राजकानपि कोपयति, किमङ्ग पुनर्गृहब्राह्मणस्य वधातिरिक्तो दण्डः
स्थान् । अप्रणीतो हि मात्स्यन्यायमुद्भावयति । एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः। बलीयानबलं हि असते दण्डधराभावे । तेन गुप्तः सापराधानपि हितान्विषयान्ते समुत्सृजेत् ॥ । प्रभवतीति ।
अभिशस्तमपि ह्येषां कृपायीत विशाम्पते । चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः। .. ब्रह्मने गुरुतल्पे च भ्रूणहत्ये तथैव च ॥ स्वधर्मकर्माभिरतो वर्तते स्वेषु वेश्मसु ।। राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम्।
दण्डप्रकाराः (१) भा.१२।८५।२०-२१. (२) भा.१२१८५।२३-२५. वेधः परिक्लशोऽर्थहरणं दण्ड इति । (३) भा.१२।३२।५-८. (४) भा.१२।१२१।६० . . (५) भा.१२।५७१५. (६) भा.१२१५७।७. (७) भा. (१) भा.१२।५६।२२. (२) भा.१२५६।२४-२५. १२।५६।३१-३३.
। (३) भा.१२।३६।१७. (४) को.१।४. (५) कौ.२।१०.