Book Title: Dharmkosh Vyavaharkandam Vol 01 Part 01
Author(s): Lakshman Shastri Joshi
Publisher: Prajnapathshala Mandal
View full book text
________________
व्यवहारकाण्डम्
सर्वस्मृतिवचनानि ऋषिक्रमेण तत्तद्विषयमर्यादायां वा रीत्या धर्मकोशकारैर्वचनव्याख्यानव्यवस्था वाऽऽनिविष्टानि । न निबन्धकाराणामिव केवल विषयव्याख्यान- दृता स क्रमः सा च व्यवस्था न मीमांसापद्धतिमतिक्रमापेक्षया निबद्धानि । यानि तु निबन्धकारैः स्मृतिः' कामतीति, ऐतिहासिकसरणिमनुसरन्तो मीमांसापद्धति'स्मृत्यन्तरम्' इति ऋषिनामान्यनिर्दिश्यैव धृतानि मवलम्बमाना वा ये विद्वांसस्तेषामुभयविधानामुपकरोति वचनानि तानि 'स्मृत्यन्तरम्' इति प्रकरणोद्देशेनैव धर्मकोशः । धर्मकोशकारैः स्वमतिमवलम्ब्यैवामूलमधिकं प्रविष्टानि धर्मकोशे । तथैव यानि वचनानि 'स्मृतिः' स्वकाल्पतं न किंचिदपि निविष्टम् । प्राचीनपरंपरानु'स्मृत्यन्तरम्' इत्यादिरूपेण कर्तृनामोद्धारेण वाऽपरामृ- सारिणां नवीनानुरोधिनां च सर्वेषामिदमिष्टं यत् धर्मश्यैव समुपक्रान्तानि तानि 'अनिर्दिष्टकर्तृकाणी'त्यु- निबन्धनजातं गोचरीकरणीयमिति तन्मनीषापूरणाय वयं ल्लिखितानि धर्मकोशे । येभ्यो ग्रन्थेभ्यो निबन्धेभ्यो वा प्रवृत्ताः । तत्तन्मूलवचनं समुद्धृतं तेषामध्यायपत्राङ्कादिस्थलनिर्देशाः कृताः । धर्मकोशरचनायामितिहासपद्धत्या धर्मपरि
इदं च कार्यमस्मद्गुरुचरणैः श्रीमन्नारायणशास्त्रिभिः वर्तनक्रमो बोधनीय इति धर्मकोशकाराः प्रवृत्ताः। श्रुतिषु
| मराठे इत्युपाढरधुना केवलानन्देति परिव्राजकदीक्षोचित. येन रूपेण धर्मः प्रतीयते न तद्रूपः स्मृतिषूपलभ्यते, पदारूढः समारब्धमाशवायशताब्दयाः १९२५
पदारूढैः समारब्धमीशवीयशताब्दयाः १९२५ तमे स्मृतिष्वपि न सर्वासु सर्वे विधिनिषेधाः संवादं भजन्ते ।
वत्सरे । १९३१ संवत्सरे परिव्रज्यायां पदं निधायैतत्कार्य 'निबन्धकाराश्च, विरोधः परिहरणीयः समन्वयश्च प्रदर्श
समापितम् । तावति काले तैः सर्व श्रुतिराशिमालोच्य नीयो विषयव्यवस्थया विकल्पस्वीकारेण समुच्चयप्रदर्श- तद्वचनसंदोहस्तत्तद्विषयविभागेन विरचितः द्वादशनेनान्येन वा न्यायेनेति व्याख्यानानि व्यरचयन् । धर्म
महानिबन्धांश्च सम्यगभ्यस्य तदीयस्मृतिवचनानां समुद्धारः कोशः ऐतिहासिकसरणिमनुसरति, ' मीमांसापद्धति
अर्धश्लोकानुक्रमणिका च व्यरचि । १९३३ संवत्सरे नाङ्गीकरोति, मीमांसापद्धतिश्चेतिहासिकपद्धतेर्विरोधिनीति अस्मामिरेतत्कार्य स्वीकृत्य यथामति प्रवर्तितम् । महाश्चार्य धर्मकोशरचना मीमांसापद्धतिमनरुन्धानैहेंया इति समारंम्भः । अल्पमतयों वयंम् । पुरुषमतिवैकल्यादत्र स्यान्मतिः केषांचित् कोमलधियाम् । परन्त्विदमत्रावधेयं, यद्भवेन्यूनमपर्याप्तमधिकमविशुद्धं वा तत्सर्व महामतिभियेन क्रमेण वचनसंदोह उपन्यस्तो धर्मकोशकारः, यया
विद्वद्भिः क्षन्तव्यमिति विज्ञाप्यते ।
.. पो. वाई, .
- विदुषां विधेयः लक्ष्मणशास्त्री जोशी.
जि. सातारा.
.

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 858