________________
व्यवहारकाण्डम्
सर्वस्मृतिवचनानि ऋषिक्रमेण तत्तद्विषयमर्यादायां वा रीत्या धर्मकोशकारैर्वचनव्याख्यानव्यवस्था वाऽऽनिविष्टानि । न निबन्धकाराणामिव केवल विषयव्याख्यान- दृता स क्रमः सा च व्यवस्था न मीमांसापद्धतिमतिक्रमापेक्षया निबद्धानि । यानि तु निबन्धकारैः स्मृतिः' कामतीति, ऐतिहासिकसरणिमनुसरन्तो मीमांसापद्धति'स्मृत्यन्तरम्' इति ऋषिनामान्यनिर्दिश्यैव धृतानि मवलम्बमाना वा ये विद्वांसस्तेषामुभयविधानामुपकरोति वचनानि तानि 'स्मृत्यन्तरम्' इति प्रकरणोद्देशेनैव धर्मकोशः । धर्मकोशकारैः स्वमतिमवलम्ब्यैवामूलमधिकं प्रविष्टानि धर्मकोशे । तथैव यानि वचनानि 'स्मृतिः' स्वकाल्पतं न किंचिदपि निविष्टम् । प्राचीनपरंपरानु'स्मृत्यन्तरम्' इत्यादिरूपेण कर्तृनामोद्धारेण वाऽपरामृ- सारिणां नवीनानुरोधिनां च सर्वेषामिदमिष्टं यत् धर्मश्यैव समुपक्रान्तानि तानि 'अनिर्दिष्टकर्तृकाणी'त्यु- निबन्धनजातं गोचरीकरणीयमिति तन्मनीषापूरणाय वयं ल्लिखितानि धर्मकोशे । येभ्यो ग्रन्थेभ्यो निबन्धेभ्यो वा प्रवृत्ताः । तत्तन्मूलवचनं समुद्धृतं तेषामध्यायपत्राङ्कादिस्थलनिर्देशाः कृताः । धर्मकोशरचनायामितिहासपद्धत्या धर्मपरि
इदं च कार्यमस्मद्गुरुचरणैः श्रीमन्नारायणशास्त्रिभिः वर्तनक्रमो बोधनीय इति धर्मकोशकाराः प्रवृत्ताः। श्रुतिषु
| मराठे इत्युपाढरधुना केवलानन्देति परिव्राजकदीक्षोचित. येन रूपेण धर्मः प्रतीयते न तद्रूपः स्मृतिषूपलभ्यते, पदारूढः समारब्धमाशवायशताब्दयाः १९२५
पदारूढैः समारब्धमीशवीयशताब्दयाः १९२५ तमे स्मृतिष्वपि न सर्वासु सर्वे विधिनिषेधाः संवादं भजन्ते ।
वत्सरे । १९३१ संवत्सरे परिव्रज्यायां पदं निधायैतत्कार्य 'निबन्धकाराश्च, विरोधः परिहरणीयः समन्वयश्च प्रदर्श
समापितम् । तावति काले तैः सर्व श्रुतिराशिमालोच्य नीयो विषयव्यवस्थया विकल्पस्वीकारेण समुच्चयप्रदर्श- तद्वचनसंदोहस्तत्तद्विषयविभागेन विरचितः द्वादशनेनान्येन वा न्यायेनेति व्याख्यानानि व्यरचयन् । धर्म
महानिबन्धांश्च सम्यगभ्यस्य तदीयस्मृतिवचनानां समुद्धारः कोशः ऐतिहासिकसरणिमनुसरति, ' मीमांसापद्धति
अर्धश्लोकानुक्रमणिका च व्यरचि । १९३३ संवत्सरे नाङ्गीकरोति, मीमांसापद्धतिश्चेतिहासिकपद्धतेर्विरोधिनीति अस्मामिरेतत्कार्य स्वीकृत्य यथामति प्रवर्तितम् । महाश्चार्य धर्मकोशरचना मीमांसापद्धतिमनरुन्धानैहेंया इति समारंम्भः । अल्पमतयों वयंम् । पुरुषमतिवैकल्यादत्र स्यान्मतिः केषांचित् कोमलधियाम् । परन्त्विदमत्रावधेयं, यद्भवेन्यूनमपर्याप्तमधिकमविशुद्धं वा तत्सर्व महामतिभियेन क्रमेण वचनसंदोह उपन्यस्तो धर्मकोशकारः, यया
विद्वद्भिः क्षन्तव्यमिति विज्ञाप्यते ।
.. पो. वाई, .
- विदुषां विधेयः लक्ष्मणशास्त्री जोशी.
जि. सातारा.
.