Book Title: Dharm sharmabhyudayam Author(s): Harichandra Mahakavi, Kashinath Sharma, Publisher: Nirnaysagar Yantralaya Mumbai View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मशर्माभ्युदयस्य विषयानुक्रमः । १ सर्गः – मङ्गलाचरणानि । सज्जनदुर्जनादिवर्णनम् । जम्बुद्वीपवर्णनम् । कनकाद्रिवर्णनम् । भारतवर्षवर्णनम् । आर्यावर्तवर्णनम् । उत्तरको - शलाख्यदेशवर्णनम् । तत्र रत्नपुराख्यनगरवर्णनम् । २ सर्गः - रत्नपुराधिपतेरिक्ष्वाकुवंशोद्भवस्य महासेननरपतेर्वर्णनम् । तन्महिष्याः सुव्रताया वर्णनम् । राज्ञः सुतप्राप्तिचिन्तावर्णनम् । तदैव प्रचेतसाख्यस्य दिव्यमुनेरुद्यानपालमुखादागमनश्रवणम् । ३ सर्गः - परिकरसमेतस्य राज्ञो मुनिदर्शनार्थे गमनवर्णनम् । वनालीवर्णनम् । उद्यानप्राप्तिवर्णनम् । तत्र मुनिवर्णनम् । मुनिमहीपालयोः समागमवर्णनम् । मुनिसमीपे राज्ञः पुत्रप्राप्तिचिन्तानिवेदनवर्णनम् । 'हे पञ्चदशस्तीर्थकरो धर्मनाथः पुत्रत्वेनावतरिष्यति' इत्यादिमुनिवाक्यवर्णनम् । धर्मनाथस्य पूर्वजन्मविषये मुनिं प्रति राज्ञः प्रअस्य वर्णनम् । ४ सर्गः - धर्मनाथस्य प्राग्जन्मवृत्तान्तवर्णनोपक्रमः । धातकी खण्डाख्यद्वीपे वत्साख्यदेशवर्णनम् । तत्र सुसीमाख्यनगरीवर्णनम् । तत्र दशरथाख्यमहीपतिवर्णनम् । एकदा रात्रौ महीपतिना उपरक्तश्चन्द्रो दृष्टः, तं विलोख्य 'जगति कस्यापि श्रीः स्थिरा नास्ति' इति विचारयतो महीपतेर्वैराग्योदयस्य वर्णनम् । तृणवद्राज्यं परित्यज्य तपसे यियासुं राजानं प्रति सुमन्त्राख्यस्य तन्मन्त्रिणश्चार्वाकमतानुकूल उपदेशः । राजकृतं तत्खण्डनं च । ततोऽतिरथाख्याय स्वपुत्राय राज्यभारं दत्त्वा नरपतिस्तपसे वनं ययावित्यादि वर्णनम् । महीपतेस्तीव्रतपोवर्णनम् । तपःप्रभावात्स दिव्यतां प्राप्त इति वर्णनम् । 'पण्मासानन्तरं स एव तव महिष्या गर्भेऽवतरिप्यति' इति मुनिवाक्यवर्णनम् । ५ सर्गः - महासेननृपतिसभायामम्बरात्काश्चन लक्ष्मीसमेता दिव्याङ्गना अवतीर्णास्तासां वर्णनम् । 'किमर्थं युष्माकमागमनम्' इति ताः प्रति For Private and Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 332