Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। संगीतकारम्भरसन्मृदङ्गाः कैलासभासो वलभीनिवेशाः । वृन्दानि यत्र ध्वनदम्बुदानामनम्वुशुभ्राणि विडम्बयन्ति ॥ ७६ ॥ रणज्झणत्किङ्किणिकारवेण संभाष्य यत्राम्बरमार्गखिन्नम् । मरुच्चलत्केतनतालवन्तैर्हावली वीजयतीव मित्रम् ॥ ७७ ॥ हारावलीनिर्झरहारि तुङ्गमवाप्य कान्तास्तनशैलदुर्गम् । यत्र त्रिनेत्रादपि निर्विशङ्कः शङ्के स्मरो भूत्रयदुर्धरोऽभूत् ।। ७८ ॥ केशेषु भङ्गस्तरलत्वमक्ष्णोः सरागता केवलमोष्ठयोश्च । मुक्त्वा तदास्यं सुदृशां न यत्र दोषाकरच्छायमवैमि किंचित् ॥७९॥ रात्रौ तमःपीतसिलेतराश्मवेश्माग्रभाजामसितांशुकानाम् । स्त्रीणां मुखैर्यत्र नवोदितेन्दुमालाकुलेव क्रियते नभःश्रीः ।। ८० ॥ मद्वाजिनो नोव॑धुरा रथेन प्राकारमारोढुममुं समन्ते । इतीव यल्लङ्घयितुं दिनेशः श्रयत्यवाचीमथ चाप्युदीचीम् ॥ ८१ ।। नीलाश्मलीलावलभीषु जालव्यालम्बमाननिशि चन्द्रपादैः। प्रतारिता यत्र न मुग्धवध्वो हारावचलेप्वपि विश्वसन्ति ॥ ८२ ॥ उपर्युपारूढ़वधूमुखेन्दूनुदीक्ष्य मन्दाक्षमुपैति नूनम् । यत्रोच्चसौधोच्चयचूलिकाभ्यो नम्रीभवन्निन्दुरतः प्रयाति ।। ८३ ॥ प्रालेयशैलेन्द्रविशालशालश्रोणीसमालम्बितवारिवाहम् । विराजते निर्जरराजधानीमुडीय यज्जेतुभिवात्तपंक्षम् ॥ ८४ ॥ अगुरुरिति सुगन्धिद्रव्यभेदे प्रसिद्धिः ___ सततमविभवोऽपि प्रेक्ष्यते मेष एव । फलसमयविरुद्वा यत्र वृक्षानपास्य ___ क्वचिदपि न कदाचित्केनचित्केऽपि दृष्टाः ॥ ८५ ॥ . अन्तःस्थितप्रथितराजविराजमानो यः प्रान्तभूवलयिता पृथुसालबन्धः । १. लोकत्रयजित्वरः. २. श्रोणी मध्यभागः. ३. अविभवो विभवरहितः; (पक्षे) अविर्मषस्तदुत्पन्नः. ४. वृक्षपक्षे विभिः पक्षिमी रद्धाः. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 332