Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ सर्गः ] धर्मशर्माभ्युदयम् । विभाति रात्रौ मणिकुट्टिमोर्वी संजातताराप्रतिमावतारा । दिदृक्षया यत्र विचित्रभूतेरुत्तानिताक्षीव कुतूहलेन ॥ ६४ ॥ दृङ्गिर्निमेषा सदां पतन्ती दोषाय मा भूदिति यस्य रात्र्या । उत्तार्यते मूर्ध्नि जितामरस्य नीराजनापात्रमिवेन्दुबिम्बम् ॥ ६५ ॥ दन्दह्यमानागुरुधूमवर्तिप्रवर्तिते व्योम्नि घनान्धकारे । सौधेषु यत्रोर्ध्वनिविष्टहेमकुम्भप्रभा भाति तडितेव ॥ ६६ ॥ यत्रोच्चकैश्चैत्यनिकेतनानां कूटस्थलीकृत्रिमकेसरिभ्यः । रात्रिदिवं भीत इवान्तरिक्षे भ्राम्यत्युपात्तैकमृगो मृगाङ्गः ॥ ६७ ॥ यत्रोच्चर्येषु पतत्सपद्मव्यो मापगापूरसहस्रशङ्काम् । वितन्वते काञ्चनकुम्भशोभासंभाव्यमानाः सितंवैजयन्त्यः ॥ ६८ ॥ यत्रश्मगर्भोज्ज्वलवेश्मभित्तिप्रभाभिराक्रान्तनभस्तलाभिः । दिवापि वापीपुलिने वराकी रात्रिभ्रमात्ताम्यति चक्रवाकी ॥ ६९ ॥ मरुच्चलत्केतुकराङ्गुलीभिः संतर्जितानीव सिषेविरें यत् । अतुच्छशाखानगरच्छलेन चतुर्दिगन्ताधिपपत्तनानि ॥ ७० ॥ रत्नाण्डकैः शुभ्रसहस्रकूटान्याभान्ति यस्मिजिनमन्दिराणि । तद्दृष्टुमुर्वीतलनिर्गताहिभत्र कृतानीव वपूंषि हर्षात् ॥ ७१ ॥ उदेति पातालतलात्सुधायाः सिरासहस्त्रं सरसीषु यत्र । मन्ये ततस्तासु रसाधिकत्वं मुञ्चत्युपान्तं न च भोगिवर्गः ॥ ७२ ॥ मन्थाचलामूलविलोडितान्तर्लब्बैक सत्कौस्तुभदृष्टसारः । रत्नाकरः स्याज्जलधिः कुतस्तत्सेवेत नैतत्परिखामिषाच्चेत् ॥ ७३ ॥ इतीव भाः स्तम्भितकौस्तुभानां स्तूपान्निरूप्य ज्वलतां मणीनाम् । आंकडशैलानिव यत्र लक्ष्म्याः प्रत्येति दूरापणिकोऽपि लोकः॥७४॥ युग्मम्) पदे पदे यत्र परार्थनिष्ठा रसस्थिति कामपि नाटयन्त्यः । वाचः कवीनामिव कस्य नोच्चै चेतोमुदं कन्दलयन्ति वेश्याः ॥ ७९ ॥ १. अश्मगर्भो हरिन्मणिः . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 332