Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
यत्रालिमाला स्थलपङ्कजानां सौरभ्यलोभादभितो भ्रमन्ती । । विभाति लोलाध्वगलोचनानां बन्धाय सिद्धायसशृङ्खलेव ॥ १२ ॥ यं तादृशं देशमपास्य रम्यं यत्क्षारमब्धि सरितः समीयुः । बभूव तेनैव जडाशयानां तासां प्रसिद्धं किल निमगात्वम् ॥ ५३ ॥ भूकण्ठलोठन्नवपुण्डरीकसम्बन्धुरा गोधनधोरणी या।। सा यस्य दिङ्मण्डलमण्डनाय विस्तारिणी कीर्तिरिवावभाति ॥५४ ॥ कल्पद्रुमान्कल्पितदानशीलाञ्जेतुं किलोत्तालपतत्रिनादैः । आहूय दूराद्वितरन्ति वृक्षा फलान्यचिन्त्यानि जनाय यत्र ॥ ५५ ॥ तत्रास्ति तनपुरं. पुरं यहारस्थलीतोरणवेदिमध्यम् । अलंकरोत्यर्कतुरंगपङ्क्तिः कदाचिदिन्दीवरमालिकेव ॥ १६ ॥ मुक्तामया एव जनाः समस्तास्तास्ताः स्त्रियो या नवपुष्परागाः। वैजं द्विषां मूर्ध्नि नृपोऽपि यस्य वितन्वते नाम विनिश्चितार्थम् ॥१७॥ भोगीन्द्रवेश्मेदमिति प्रसिद्ध्या यहप्रवेषः किल पाति शेषः । तथाहि दीर्घान्तिकदीर्घिकास्य निर्मुक्तनिर्मोकंनिभा विभाति ॥ १८ ॥ समेत्य यस्मिन्मणिबद्धभूमौ पौराङ्गनानां प्रतिबिम्बदम्भात् । मन्ये न रूपामृतलोलुपाक्ष्यः पातालकन्याः सविधं त्यजन्ति ॥ ५९॥ प्रासादशृङ्गेषु निजप्रिया, हेमाण्डकप्रान्तमुपेत्य रात्रौ । कुर्वन्ति यत्रापरहेमकुम्भभ्रमं घुगङ्गाजलचक्रवाकाः ॥ ६० ॥ शुभ्रा यदभ्रंलिहमन्दिराणां लग्ना ध्वजांग्रेषु न ताः पताकाः । किं तु त्वचो घनतः सितांशोनों चेत्किमन्तव्रणकालिकास्य ॥६१ ॥ कृताप्यधो भोगिपुरी कुतोऽभूर्दहीनभूषेत्यतिकोपकम्प्रम् । यजेतुमेतामिव खातिकाम्भश्छायाछलात्क्रामति नागलोकम् ॥ ६२॥ संक्रान्तबिम्बः सवदिन्दुकान्ते नृपालये प्राहरिकैः परीते । हृताननश्रीः सुदृशां चकास्ति काराधृतो यत्र रुदन्निवेन्दुः ॥ ६३ ॥ १. नीरोगाः; मौक्तिकप्रचुराश्च. २. पुष्परागो मणिभेदः; (स्त्रीपक्षे तु) वपुषि शरीरेऽरागा रागरहिता न. ३. वज्रमशनिः; हीरकश्च. ४. बहुभषणयुक्ता; (पक्षे) अहीनामिनः सर्पराजः, ५. परिखा.
For Private and Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 332