Book Title: Dharm sharmabhyudayam
Author(s): Harichandra Mahakavi, Kashinath Sharma,
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
महाकविश्रीहरिचन्द्रकृतं धर्मशर्माभ्युदयम् ।
प्रथमः सर्गः । श्रीनाभिसूनोचिरमझियुग्मनखेन्दवः को मुदमेधयन्तु । यत्रानमन्नाकिनरेन्द्र चक्रचूडाश्मगर्भप्रतिबिम्बमेणः ॥ १ ॥ चन्द्रप्रभं नौमि यदीयभासा नूनं जिता चान्द्रमसी प्रभा सा। नो चेत्कथं तर्हि तदजिलग्नं नखच्छलादिन्दुकुटुम्बमासीत् ॥ २ ॥ दुरक्षरक्षोदधियेव धात्र्यां मुहुर्मुहुर्घष्टललाटपट्टाः । यं स्वर्गिणोऽनल्पगुणं प्रणेमुस्तनोतु नः शर्म स धर्मनाथः ॥ ३ ॥ संप्रत्यपापाः स्म इति प्रतीत्यै वह्राविवाहाय मिथः प्रविष्टाः । यत्कायकान्तौ कनकोज्ज्वलायां सुरा विरेजुस्तमुपैमि शोन्तिम् ॥ ४ ॥ भूयादगाधः स विबोधवार्धिर्वीरस्य रत्नत्रयलब्धये वः । स्फुरत्पयोबुद्बदविन्दुमुद्रामिदं यदन्तस्त्रिजगत्तनोति ॥ ५ ॥ १. अस्य कायस्थवंशमुक्तामणदिगम्बरजैनमतानुयायिन आर्द्रदेवसूनीः श्रीहरिचन्द्रमहाकवेः समयः सम्यङ् न ज्ञायते. हरिचन्द्रद्वयं तावत्प्रसिद्धम्-'पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते ॥' इति हर्षचरितारम्भे बाणभट्टेन वर्णितः प्रथम:, विश्वप्रकाशकोषकतुर्महेश्वरस्य पूर्वपुरुषश्चरकसंहिताटीकाकारः साहसाङ्कनृपतेः प्रधानवैद्यो द्वितीयः. अनयोरेवायमप्येकतरस्तृतीयो वेति संदेहः. किं त्वयमपि (धर्मशर्माभ्युदयकर्ता) स्वकवित्वप्रौठ्या माघादिप्राचीनमहाकविकक्षामारोहति, तस्मानार्वाचीनः. कर्पूरमञ्जयों प्रथमे जवनिकान्तर एकत्र विदूषकोक्तिव्याजेन राजशेखरोऽपि हरिचन्द्रकवि स्मरति. एकविंशतिसर्गात्मके चास्मिन्महाकाव्ये नगराणवशैलर्तुपुष्पावचयंजलविहारादिकाव्यवर्णनीयवस्तुवर्णनपुरःसरं चतुर्विंशतिजैनतीर्थकरेषु पञ्चदशतीर्थकरस्य धर्मनाथस्य जन्मप्रभृति निर्वाणान्तं चरितं वर्णितमस्ति. २. को पृथिव्याम् , मुदं हर्षम; (अथ च) कौमुदं कुमुदसमूहम्. ३. वर्तत इति शेषः. ४. अष्टमं तीर्थकरम्. ५. पोडशं तीर्थकरम्. ६. चतुर्विंशतितमं तीर्थकरम्. ७. सम्यग्दर्शनम्, सम्यग्ज्ञानम्, सम्यक्चारित्रं चेति जिनमते रत्नत्रयमुच्यते. रत्नलब्धये समुद्रसेवा समुचितैव.
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 332