Book Title: Dharm Kalpadrum Nam Mahakavyam
Author(s): Udaydharm Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ - काव्यं-आग्नेय्यां गणभृद्विमानवनिता साध्व्यस्तथा नैर्ऋते, ज्योतिय॑न्तरभावनेशदयिता वायव्यगास्तत्प्रिया । इशान्यां च विमानवासि नरनार्यः संश्रिता यत्र तत्, जैनस्थानमिदं रनुत्रिपरिषत्संभूषितं पातु वः ॥ ६८ ॥ भो भव्याः श्रूयतां सम्यक, कृत्वा तु स्थिरमानसम्; । दुर्लभं दशदृष्टान्तर्मानुष्यं चोत्तमं कुलम् ॥६९॥ दुष्प्राप्यं मानुषं कार्य, तत्किञ्चिदुत्तमैजनैः । मुहुर्तमेकमप्यस्य, नैव याति यथा वृथा ॥ ७० ॥ दिवा यामचतुष्केण, कार्यं किमपि तन्नरैः । निश्चिन्तहृदयैर्येन, यामिन्यां सुप्यते सुषम् ॥ ७ ॥ तत्किञ्चिदष्टभिर्मासैः, कार्यं कर्म विवेकिना । एकत्र स्थीयते येन, वर्षाकाले यथासुषम् ॥ ७२ ॥ यौवनं प्राप्य सर्वार्थ, सारसिध्धिनिबन्धनम् । तत्कुर्यान्मतिमान् येन, वार्धके सुषमश्नुते ॥ ७३ ॥ अर्जनीयं कलावद्भिस्तत्किञ्चिजन्मनामुना । ध्रुवमासाद्यते येन, शुध्धं जन्मान्तरं पुनः ॥ ७४ ॥ प्रतिसंवत्सरं ग्राह्य, प्रायश्चित्तं गुरोः पुर । शोध्यमानो भवेदात्मा, येनादर्श इवोज्ज्वलः ॥ ७५ ॥ । Jan Education tiona For Private Personel Use Only Jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 434