Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 93
________________ देवानन्दमहाकाव्यम् । [षष्ठः सर्गः] चरमतीर्थकृतश्चरणाम्बुजप्रहितपत्रगिरामिव बोधनैः। • नृपतिवाद्यततिय॑गदन्महाध्वनिजयांन्निजया खनसम्पदा' ॥ ३६॥ अथ स साहिबदेतनयोऽतनोत् पटुपटैनवमण्डपमुच्चकैः। इह रतिबहुमार्जनया नृणां नवनवा वनवायुभिरादधे ॥ ३७॥ शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचोऽम्भसाम् । प्रविरलैरचलाङ्गणमङ्गनाजनसुंगं न सुगन्धि न चक्रिरे ॥ ३८॥ प्रशंमितं रजसा शमितं जनैः प्रमुदितं सुदृशामुदितत्विषा । अजिरमम्बुरुहैर्मनुजाः सभा-जनसुगं न सुगन्धि न चक्रिरे ॥ ३९॥ सदखईत्यभिधेयमहेभ्यभूरचितचारुदुकूलजनाश्रये । 10 घनघनौघविघटनया दिवमरतिसूरतिशून्यदशाऽऽश्रयत् ॥४०॥ निरुपमौक्तिकमौक्तिकपतिभृद्धरिवितानवितानकभौजितम् । तदधुनापि भिौति दिवोऽम्बुधौ कृशशिखं शशिखण्डमिव च्युत ॥४१॥ सरसभुक्तिसुयुक्तविधौ धौ स कलधौतमयीः पृथुपात्रिकाः। वसुंहिताः सुहिताः पयसा जना विदधिरे दधिरेऽणुविडम्बनाम् ॥४२॥ 15 सकलसङ्घविशां परिधापने तदधिवासनया सनयाँगतैः। १ 'महाध्वनिजयान्' राजमार्गे जयारावान् । मुद्रेऽम्बुदे । संघे मुते" इति अनेकार्थः [ है. अने० सं० का. २ 'नवनवा' "प्रकारे गुणवचने च" इति द्विर्भावः । ("प्रकारे २ श्लो० २५८] गुणवचनस्य"-८1१1१२ इति पाणिनीयसूत्रम् ) कर्मधारयवद् १० 'अरतिसू-' अरतिं सूते इति अरतिसूः । ईदृशी शून्यदशा भावात् विभक्तेलुक् । दिवमाश्रयत् । ३'-अम्बुमुचो-' अम्बुमुचः जलवाहका जनाः 'सिक्का' इति ११ 'निरुपमौक्तिक-' उपमाया औक्तिकानि वाक्प्रपञ्चरूपाणि भाषाप्रसिद्धाः। तानि अतिक्रान्तानि ईदृशानि मौक्तिकानि । ४ 'अचलाङ्गणमङ्गना' अचलाङ्गणम् । अङ्गनाजनसुगं चक्रिरे। १२ -वितानवितानक-' वितानाश्चन्द्रोदयाः तेषां वितानक सुटु गच्छति इति सुगः अजनाजनः सुगो यत्र तत्-अङ्गनाजन- विस्तारः समूहो वा। सुगम् । अम्भसा प्रथमबिन्दुभिः न सुगन्धि इति न किन्तु १३'-भाजितम्' कान्त्या जितम् । सुगन्धि । १४ 'च्युतम्' दिवः च्युतं शशिखण्डम् अधुना भिया अम्बुधौ ..५ 'प्रशमितम्' 'प्रशमितम्' इत्यत्र खार्थे ण्यन्तत्वम् । एतीव यातीव-चन्द्रोदयानो भया कान्त्या जितं शशिखण्ड भिया ६ 'सुदृशा-' सुदृशां सम्यक्खवताम् स्त्रीणां वा उदितलिषा भयेन समुद्रे यातीव । प्रमुदितं विकसितम्। १५ 'वसुहिताः' वसूनां धनानां योग्याः । दुग्धेन भृताः दधि। ७ 'सभाजनसुगम्' "सभाजन प्रीति-सेवनयोः" दर्शनेऽपि रेणुविडम्बनाः तिरस्क्रियाः। चुरादिः । . १६ यद्वा दधि राति दत्ते यस्तत्र दधिरे, अणुः अल्पा या ८ 'सदखई-' सन् सत्पुरुषः-अखईसुतः वर्धमाननामा । विडम्बना ताम्-संप्रति दधि न ग्राह्यम् । • ९ 'घनौघ-' घनस्य संघस्य घनौघेन भृत्येन वाद्यप्रकारेण वा १७'तदधिवासनया' गन्धमाल्यादिना यः संस्कारः सःविघटना संमर्दः तया नभः शून्यमिव जातम्-देवानाम् अत्र | अधिवासना तया । आगमनेन वर्गोऽपि शून्यः । “घनः सान्द्रे दृढे दायें विस्तारे । १८'सनयागतैः' नयेन नीत्या आगतम्-आगमनं तत्सहितैः । 1 मा० ष० स० श्लो० ३१ चतुर्थः चतुर्थतया । माघे '-ध्वनिजया निजया' इति भेदः । 2 मा०प० स० श्लो० ३२ चतुर्थः चतुर्थतया । 3 मा० ष० स० श्लो० ३३ चतुर्थः चतुर्थतया । 4 मा० ष० स० श्लो० ३३ चतुर्थः चतुर्थतया । 5 मा० ष० स० श्लो० ३४ तृतीयः पादः तृतीयतया । माघे 'दिवः' इति । 6 मा० ष० स० श्लो० ३४ चतुर्थः चतुर्थतया । 7 मा०प० स० श्लो० ३५ चतुर्थः चतुर्थतया ।


Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112