Book Title: Devananda Mahakavya
Author(s): Meghvijay, Bechardas Doshi
Publisher: ZZZ Unknown
View full book text
________________
देवानन्दमहाकाव्यम् ।
[सप्तमः सर्ग:] भुवि पदमवदद्भिदां विमुश्चत् खरसमसक्तंमलक्तकच्छलेन' ॥६॥ सुरयुवतिरिहाख्यदेहि नारि ! कलय विमानसमां रमा स्थलेऽस्मिन् । सुकृतभरभवे भुविर्भवे त्वमनृतगिरं गुणगौरि ! मा कृथों माम् ॥७॥ अतनुत धनजीप्रिया धनश्रीः प्रणयगिरा निजसङ्घभुक्तिभक्ती। स्मरत न सुदृशोऽत्त दत्त साधाविति च तथापि संखीषु मेऽभिमानम् ॥८॥ गुरुरपि विजयप्रभं गणेन्द्रं स्वपदनिवेशितवन्दितं तमूचे। चिरमिह मम पधारिलक्ष्मीर्भवति भवत्वसुहृजनः स कामः ॥९॥ प्रतिपदनटनेषु तूर्यनादे प्रणदति काऽपि सखीं पियासुमाह । गुरुयुगमयि! दर्शयांजलि ! पुण्ये भव मम मानिनि ! जीविते दयालुः ॥१०॥ प्रमुदितधनजीभ्यदत्तदानैर्नवनेपथ्यविभूषणस्तदा । न भवति पतिरित्यनाहतां स्त्री किल कथमप्यनुकूलयाञ्चकार ॥ ११ ॥ प्रतिजनमहमूंदिकाप्रदाने पथि निविडे म मिथः स्त्रियौ ब्रुवाते। कथमथ मम सङ्गतिः श्रमार्तेः स्तनजघनोद्वहने तवापि चेतः ॥ १२ ॥ इति धृतगुरुवन्दनाद्भुतश्रीरतिशयवान् खगुणैस्तदागणेयैः। अभिनवगणभृदू द्विधाऽपि मार्गे न्यधित मिमान इवावनिं पदानि ॥१३॥ चिरयसि न समं मयैषि नन्तुं त्वकमपरां तु समीहसेऽस्तु सा ते। गुरुयुगमगमत् पुरोऽनुगम्य प्रियमिति कोपपदेन काऽपि सख्याः ॥१४॥ अथ गुरुयुगलस्य तत्र शाखापुरगमने पथि विस्तृतेऽम्बरेऽन्यत् । पुनरपि कृतसंवरं वितत्यै स्थलभुवि कन्दुकैविभ्रमं बभार ॥१५॥
10
15
१ 'विमुश्चत्' विमुश्चत् खरसं न्यस्यत् ।
ईदृग् अस्तु-निष्प्रसरोऽस्तु । यद्वा असुहृत् प्राणहारी-हिंसकः सः २ 'असक्त-' देवपक्षे भुवि असक्तम्-अलग्नम् । नरपक्षे 'कामः' के मस्तके आमः रोगः तत्सहितोऽस्तु । असक्तं नित्यम् ।
९ 'आलि !' हे आलि ! अयि-इति संबोधने गुरुयुगं दर्शय ३ 'भुविर्भ-' देवभवे ।
पुण्ये धर्मरूपे जीविते दयालुर्भव । ४ 'मा कृथा-' देवावतारे असत्यवाचं मा कृथाः ।
१. 'प्रतिजन-' जनं जनं प्रति-प्रतिजनं महामुद्रादानैः । ५ 'सुदृशो-'हे सुदृशः।यूयम् अत्त भक्षयत, साधौ दत्त दानम् । ११ 'मार्गे' लौकिके लोकोत्तरे मार्गे प्रवचने पदानि क्रम
६ 'मेऽभिमानम्' कुरुत सखीषु मेऽभिमानम् । अजल्पनादिकं न्यासाः सिद्धान्तपदानि वा । "मिमानः' अवनिमानं प्रत्यक्षतो मा स्मरत ।
गणनरीत्या वा। ७ 'खपद-' पूर्व खपदे निवेशितः पश्चाद् वन्दितः-इति १२ "प्रिय-' प्रियम्-धवम् अनुगम्य । समासः।
१३ 'कन्दुक-' पदन्यासस्थाने एकं वस्त्रं विस्तारितम्-द्वितीयं ८'-असुहृज्जनः' सः प्रसिद्धः कामः असुहृदः जना यस्य । पुनर्वितत्यै प्रस्तारणाय-कृतसंवरं धृतं तत् कन्दुकवत् रुरुचे ।
1 मा. स. स. श्लो०६चतुर्थं: चतुर्थतया। 2 मा० स० स० श्लो. ७ चतुर्थः चतुर्थतया।
3 मा. स. स. श्लो०८ चतुर्थः चतुर्थतया । माघे 'मेऽभिमानः'।
4 मा. स. स. श्लो. ९ चतुर्थः चतुर्थतया । माघे 'सकामः' इति अखण्डम् ।
5 मा० स० स० श्लो. १० चतुर्थः चतुर्थतया ।
6 मा० स० स० श्लो० ११ चतुर्थः चतुर्थतया । 7 मा० स० स० श्लो० १२ चतुर्थः चतुर्थतया। 8 मा० स० स० श्लो. १३ चतुर्थः चतुर्थतया।
9 मा० स० स० श्लो. १४ चतुर्थः चतुर्थतया । माघे 'सख्या' इति ।
10 मा० स० स० श्लो. १५ चतुर्थः चतुर्थतया । माघे '-तटभुवि' इति ।
Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112