Book Title: Descriptive Catalogue of Sanskrit Manuscripts in Madras Vol 11
Author(s): M Rangacharya
Publisher: Government of Madras

Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3930 A DESORIPTIVE CATALOGUK OY Beginning: भावितं विविधैर्भावैः प्रेष्ठभावितया मुहुः । भावये राधया कृष्णं भवितुं भावभावुकः ॥ यद्वाक्पीयूषभावानां भावनादभवो भवः । भावये तान्निजाचार्यपदो भावोपलब्धये ॥ श्रीकृष्णे केवलभावेनापि केवलेन हि भावनेति वाक्यात्तत्राप्ते नैष्कर्म्यमपीत्यादिभिः भावहीनस्य ज्ञानादेरपि असमर्थत्वादस्नेहभोजनमिव भावहीनं सर्वमिति श्रीवल्लभाचार्थचरणाः स्वीयानां भावपोषार्थ कृपया भावनिरूपणं प्रतिजानते-नमस्कृत्येति । नमसो गतिसंज्ञकत्वात् कुगतिप्रादय इति समासादत्र ल्यप् । . . . . . . . . . भावानां स्वत एकस्वरूपत्वेऽपि गुणभेदैरेव भेदात् भावभेदकान् गुणभेदानेवाहुः । गुणभेदास्तु तावन्त इति । जले यावन्तो भेदा वेदेन संमता ज्ञाता वा तावन्तो गुणभेदास्तथेत्यर्थः । वेदोक्तजलभेददृष्टान्तकरणात् भावानां शुद्धत्वालौकिकत्वतापहारकत्वशोधकत्वाप्यायकत्वानि ध्वनितानि । अत्र कूप्याभ्यस्स्वाहेत्यारभ्य सर्वाभ्यस्स्वाहेत्यन्ता तैत्तिरीया श्रुतिरनुसन्धेया। End : . ___ एतादृशा विष्णोर्भगवतो गुणास्तेषां भावानां भगवदीयत्वात् तद्रूप. त्वाद्वा रूपतस्स्वरूपत ईदृशं यत्स्वरूपमिति फलत ईदृशमेतत्फलामति निरूपिता विवेचिता इत्यर्थः ॥ जलानामिव भावानां भेदा यत्र निरूपिताः । जलभेद इति ख्यातो ग्रन्थोऽयं भावबोधकः ।। श्रीविट्ठलेशाझिसरोजपीठं कल्याणरायेण मुदा प्रणम्य । ताताङ्गिपद्मे च गुरून् पितृव्यान् टीका कृतेयं जलभेदनाम्नः॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 430