Book Title: Der Sanskrit Text Von Nagarjunas Pratityasamutpada Hhrdayakarika
Author(s): V V Gokhale
Publisher: V V Gokhale

Previous | Next

Page 5
________________ Iha kaścic chravanadhāraņohāpohaśaktisampannaḥ śişyas tathāgataśāsanopalabdhabhāvam ācāryam āryam 11) vinayenopagamya idam uktavān „Tad Bhagavan Dyādaśa ye 'ngavise şā Muninoddiştāḥ pratity as am bhūtāḥ kva teşām samgraho veditavya iti śrotum icchāmi" || Tasya tām dharmabubhutsām avetya ācārya idam uktavān, Srņu vatsa - Te kleśa karma duḥkhe su samgrhītās trişu yathāvat" | Tatra dvābhyām adhikā daśa dvādaśa, angāsnya]vayavās tāny. eva viśeşā anga vise şāḥ rathāngavad angabhāvam višeşayanti te vā anga višeşāḥ 12) Kāyāvānmanomaunān Muniḥ, tena Munin o ddiştāḥ kathitāḥ prakāśitā iti paryāyāḥ | Te ca na puruşaprakstīśvaraniyamadikkālasvabhāvāņuprasūtā 13) dvādaśāngaviśeşāḥ kim tarhi kleśesu karmasukhaduḥkhesu cānyo'nyam pratītya samutpannāḥ santas tridandakanyāyena trişu yathāvat samgraham gacchanti (1) | Atha ke punas te kleśāḥ, kāni karmāņi, kim tad duḥkham yeşu yathāvad ete trişu samgraham gacchanti ucyanta Ādyāstamana vam āḥ syuh kleśā yeşām dvādaśānām angavišeşāņām madhye ādyā avidyā aştami tȚşņā navamam upādānam ime trayaḥ kleśāḥ pratyavagantavyāḥi Kiñ ca karma dvitiyadasa - mau samskāro dvitīyaḥ, bhavo daśamaḥ, imau karmasamgshītau veditavyauli Sesāḥ sapta ca duḥkham eşām klesakarmasamgrhīstā]nām ye se şā angaviśesāḥ saptaca duḥkhasamgrhītā veditavyāḥ tadyathā vijñānam nāmarūpam saņāyatanam sparso vedanā jātir jarāmaraṇam ceti ca - śabdaḥ priyaviyogāpriyasamyogecchāvighātādīni samuccinoti | Evam ete klesakarmaduḥkhākhyās trisamgra hā dvādaśa tu dharmaḥ anyūnādhikajñāpanārthas tu. śadbdahetävanta eveme sūtranirdiştā nātahparam astīti pari 11) Es handelt sich offenbar um den Bericht eines Schülers über die Erklärungen seines Meisters. Der Meister wird ehrerbietig mit den Worten ācārya und ārya angeredet. Es ist demnach als wahrscheinlich anzusehen, daß , Suddhamati" ein Schüler NĀGĀRJUNA'S ist. 12) Ms.: rathānga vad angam bhāvam vises ayanti tam vā scheint korrumpiert zu sein. Der Kommentar bringt zwei Erklärungen für das Kompositum angavise şāḥ. Als Genetiv-Tatpuruşa heißt es der Unterschied der Glieder'. Nach der verbesserten Lesart wird das Kompositum als Karmadhāraya aufgefaßt: ,GliederUnterschied'. 13) - dik - (Raum) und -aņu - (Atom) fehlen in den chinesischen Kommentaren und ebenfalls im Tibetischen. Diese Kommentare bringen dafür andere Agenten: Substanz“, „Willkür“, „Zufall“. 105

Loading...

Page Navigation
1 ... 3 4 5 6