Book Title: Dashvaikalik Sutra
Author(s): Bhadrankarsuri
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
કવિનયસમાધિ નામકમ્ અધ્યયનમ્ દ્વિ ઉદ્દેશઃ ૨૮૩ दुग्गओ वा पओएणं, चोइओ वहइ रहं । एवं दुबुद्धि किच्चाणं, वुत्तो वुत्तो पकुम्बई ॥१९॥ (सं० छा०) दुर्गा रिय प्रतोदेन, चोदितो वहति रथम् ।
एवं दुर्बुद्धिः कृत्यानां, उक्त उक्तःप्रकरोति॥१९॥ દુગઓગળીઓ બળદ વૃત્તવૃત્તો-વારંવાર કહેવાથી પઓએણું-પણાથી | પશ્વકરે છે વહઈ-વહન કરે છે
ભાવાર્થ-જેમ ગળીઓ બળદ પરણાથી પ્રેર્યો ક્ત રથને વહન કરે છે, તેમ દુબુદ્ધિ શિષ્ય વારંવાર પ્રેરણા કચે छते आयायनु आय ४२ छ. १६. आलवन्ते लवन्ते वा, न निसिजाइ एडिस्सुणे। मुत्तूणं आसणं धोरो, सुस्साए पडिस्सुणे ॥ कालं छन्दोवयारं च, पडिलहिताण हे उहिं । तेणं तेणं उवाएणं, तं तं संपडिवायए ॥२०॥ (सं० छा०) आलपन लपन वा, न निषद्यायां प्रतिशृणुयात् ।
मुक्त्वा चासनं धीरः, शुश्रूषया प्रतिशृणुयात् ।। कालं छन्दोपचारं च, प्रत्युपेक्ष्य च हेतुभिः ।
- तेन तेनोपायेन, ततसंप्रतिपाद्येत् ॥ २० ॥ આલવંતે-એક વાર કશે તે નિશિ - -: ઉપર - લવંતે વારંવાર કલ્થ છતે પરિમુણ-ઉતર આપવો

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372