Book Title: Dashvaikalik Sutra
Author(s): Bhadrankarsuri
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 344
________________ ૧૧. શ્રી દશવૈકાલિકે પહેલી ચૂલિક 333 वेइत्ता मुक्खो नत्थि अवेइत्ता तवसा वा झोसइत्ता, (१८) अटारसमं पयं भवई, भवई अ ईथ सिलोगो. (सं० छा०) सोपक्लेशो गृहवासः, निरुपक्लेशः पर्यायः, (११) बन्धो गृहवासः, मोक्षः पर्यायः, (१२) सावद्यो गृहवासः, अनवद्यः पर्यायः, (१३) बहुसाधारणा गृहिणां कामभोगाः, (१४) प्रत्येक पुण्यपापं, (१५) अनित्यं खलु भो ! मनुष्याणां जीवितं कुशाग्रजलविन्दुबञ्चलम् , (१६) बहु च खलु भोः ! पापं कम प्रकृतम् (१७) पापानां च खलु भोः ! कृतानां कर्मणां, पूर्व दुश्चरितानां दुष्पराक्रान्तानां वेदयित्वा मोक्षो नास्ति, अवेदयित्वा तपसा वां क्षपयित्वा, (१८) अष्टादशं पदं भवति, भवति चात्र श्लोकः। સેવકકેસે-કલેશ વગરના ! રહેલા પરિઆએ-પર્યાયમાં કડાણં–કરેલાં माथे-दो मुनि -पूर्व મુખે-માવાળો દુશ્ચિનાણું-ખરાબ કામ કરેલાં અણવજે-પાપરહિત દુપડિકંતાણ-પ્રાણીવધાદિ બહુસાહારણા-ઘણામાં સાધા- देवाने २९१ . વેઇત્તા-ભોગવીને પત્ત અં-પ્રક અવેઇત્તા-ભોગવ્યા વગર ફસગ્ન-ડાભની અણી ઉપર ! સત્તા-બાળીને

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372