Book Title: Chatushasthi evam Dwatrinshad Dalkamalbandh Parshwanath Stava
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ सप्टेम्बर २०१० तयोगिवारं, गर्जद्गिरं प्राप्तदशावतारं । प्रतापसंतर्जितनव्यसूरं, धाराधराभं दितपापचौरं ॥४॥ लीलाधरं । नम्रानेकवि.. श्रीशं सगुणराजिनिर्जित विधात्रीशानविश्वंभरं । जिह्वाकोट्यनुदीर्घमाणमहसं लोकाग्रतामं.. मिरं देवेशदत्तादरं ॥५॥ रागविषापहगरुडोद्गारं, जंगमनिर्जराण्यनुकारं । सूक्तसमर्पितजनताधारं, ॥६॥ सूतोपमं दृषर-स्यकृतोपकारं, रिष्टापवर्जितमुखकृतपुण्यपूरं । चंद्राननं गुरुमनंतमपास्त वि....., कव्यादि.... सुहितंविदारं ॥७॥ वर्णितसूक्ष्मनिगोदविचारं, तिग्ममहत्तपसंविदुदारं । भिक्षुपतिं प्रथम व्र....रं नु, ताव्यवहारं ॥८॥ तत्त्वरुचिं निर्वृतिभर्त्तारं, भक्तपंचजन सुखकर्त्तारं, नयमणि पारावारं । सा....ज्ञात........भाण्डा...जित कमठ विकारं, स्थिरमद्यपंकासारं ॥९॥ सत्पुण्यपण्यविपणिसकलंकितारं, जीर्णस्फुट... लसद्विहारं । नोद् घंकृताखिलजगत्कलुषापहारं धात्रीधवप्रणतपक्वजयुग्मतारं ॥११॥ रत्नत्रयाढ्यं शिववृक्षकी, श्वः शंखकुंदरजनीपतिहारहीर- देवावदातयशसंभुवनैकवीरं ॥१३॥ वंदारुस्त्रिदशेशमौलिविहितोयो.. णमवाप्ततीरं । मतं सदनेकमंगलगृहं प्रोद्भूतपुण्यांकुरं । सारांगं धरणेन्द्रपूजितपदं नीरागता तु ....रं, रथ्यांदायकभात्प्ररूपमजितं यो ४९ ॥१४॥ प्रणमाम्यपवर्गकजभ्रमरं, नतनागरलोकततिं विदुरं । मद् इ.... - पर्वतशात.... दुरं, तिलकं त्रिजगच्छिरसि प्रवरं ॥ १५ ॥ दिने जगच्चिदिरसेन्दु वर्षे । श्रीपेशले जेसलमेरु कोट्टे, तिरस्कृतस्वग्गिपुरीमरट्टे ॥१६॥

Loading...

Page Navigation
1 2 3 4 5