________________
सप्टेम्बर २०१०
तयोगिवारं, गर्जद्गिरं प्राप्तदशावतारं ।
प्रतापसंतर्जितनव्यसूरं, धाराधराभं दितपापचौरं ॥४॥
लीलाधरं ।
नम्रानेकवि.. श्रीशं सगुणराजिनिर्जित विधात्रीशानविश्वंभरं । जिह्वाकोट्यनुदीर्घमाणमहसं लोकाग्रतामं..
मिरं देवेशदत्तादरं ॥५॥
रागविषापहगरुडोद्गारं, जंगमनिर्जराण्यनुकारं । सूक्तसमर्पितजनताधारं,
॥६॥
सूतोपमं दृषर-स्यकृतोपकारं, रिष्टापवर्जितमुखकृतपुण्यपूरं । चंद्राननं गुरुमनंतमपास्त वि....., कव्यादि.... सुहितंविदारं ॥७॥ वर्णितसूक्ष्मनिगोदविचारं, तिग्ममहत्तपसंविदुदारं । भिक्षुपतिं प्रथम व्र....रं नु,
ताव्यवहारं ॥८॥
तत्त्वरुचिं निर्वृतिभर्त्तारं, भक्तपंचजन सुखकर्त्तारं, नयमणि पारावारं । सा....ज्ञात........भाण्डा...जित कमठ विकारं, स्थिरमद्यपंकासारं ॥९॥
सत्पुण्यपण्यविपणिसकलंकितारं, जीर्णस्फुट... लसद्विहारं । नोद् घंकृताखिलजगत्कलुषापहारं धात्रीधवप्रणतपक्वजयुग्मतारं ॥११॥ रत्नत्रयाढ्यं शिववृक्षकी, श्वः शंखकुंदरजनीपतिहारहीर- देवावदातयशसंभुवनैकवीरं ॥१३॥ वंदारुस्त्रिदशेशमौलिविहितोयो..
णमवाप्ततीरं ।
मतं सदनेकमंगलगृहं प्रोद्भूतपुण्यांकुरं ।
सारांगं धरणेन्द्रपूजितपदं नीरागता तु ....रं, रथ्यांदायकभात्प्ररूपमजितं यो
४९
॥१४॥
प्रणमाम्यपवर्गकजभ्रमरं, नतनागरलोकततिं विदुरं ।
मद्
इ....
- पर्वतशात.... दुरं, तिलकं त्रिजगच्छिरसि प्रवरं ॥ १५ ॥ दिने जगच्चिदिरसेन्दु वर्षे । श्रीपेशले जेसलमेरु कोट्टे, तिरस्कृतस्वग्गिपुरीमरट्टे ॥१६॥