Book Title: Chaturvinshati Jin Stavanam Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 3
________________ September-2003 (६) (८) सुरगिरौ सुतेज्जिनि (न) मज्जने विदधिरे विवुधा नवनर्त्तनम् ॥५॥ द्रुतविलम्बित !! (७) सिंहोद्धता अपि जगज्जनताजयेन, मोहकुधा मदनलोभमदादयोऽमी । गर्जन्ति तावदतिरंगभरेण याव - (९) जगतीहितार्थरचनाभिनदितः, ससुरासुरेन्द्रमनुजेन्द्रवन्दितः । नमतां मतां जनमनोभिनन्दिनीं वितनोतु ऋद्धिमरुणप्रभुप्रभुः ||६|| नन्दिनी || दन्तः सुपार्श्वसरभस्य न ते स्मरन्ति ||६|| सिंहोद्धता ॥ हिमकरहिमनीरक्षीरडिण्डीरपिण्डप्रवरकिरणमालामालिनी यस्य मूर्तिः सुकृतदलकसारैनिर्मितेवा च भाति, प्रथयतु स सुखानि स्वामिचन्द्रप्रभो ! मे ||८|| मालिनी ॥ सुविधिजिनस्तनोतु मम मङ्गलानि नित्यं, मदन करीन्द्रकुम्भतटणटनो ससिंहः । तरलन्तरैरपीक्षणसरैर्यदीयचेतः, सरसिरूहमनागुन बिभिदे वाणिनीभिः ॥ ९ ॥ वाणिनी ॥ (१०) श्रेयोलक्ष्मीं वितरतु स वः शीतलस्तीर्थनाथो, यस्मिन्नगर्भे स्थितवति करस्पर्शमात्रेण मातुः 1 दाहोत्साहा जनकवपुषोऽगुः क्रियं (कियद् ? ) वा मृगेन्द्रैमन्दाक्रान्ता अपि किमु मृगा न म्रियन्ते क्षणेन ||१०|| मन्दाक्रान्ता ॥ (११) श्री श्रेयांसो दिशतु मम महानन्दमन्दोदर्यार्द्धि, 55 वाणीं यस्यानुपममधुरिमोद्वार श्रृङ्गारसाराम् । पायं पायं मदनदहनसंहारिणः सच्चकोराः, सञ्जायन्तेऽमृतरसभरितां तां यथा चन्द्रलेखाम् ॥ ११ ॥ चन्द्रलेखा || Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6