Book Title: Chaturvinshati Jin Stavanam
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ 58 अनुसंधान-२५ (23) श्रीअशोकपुष्पमञ्जरी मरन्दबिन्दशान्त सर्वतो रजोरये सुरप्रमुक्तचंगगन्धबन्धस्तनरंगणे सभाङ्गणे वरात पत्रसत्पवित्रचामरेन्दिरातिरङ्ग / श्रीमृगाधिनायका स नोपविष्टपुष्टवाणि धर्ममर्मदेशनेन बोधिताङ्गशिष्टपृष्टदेशभासमानभावितानदेवदुन्दुभी द्धनादपूज्यपादपार्श्वदेवनन्द // 23 / / अशोकपुष्पमञ्जरी // (24) नरपतिततिनिषेवितपादपीठाग्रसि द्धार्थभूपालवंशाब्दिराकानिशानायकः, प्रणितभविकमहोदयमेदुरानन्दसं-- भोगभङ्गीभुजङ्गीभवद्भाविभूनायकः / मदनदहनघनोत्कलिकाकुलं मामकीनं मनः शुद्धसम्वेगरङ्गामृतासारतो, रचयतु शमरमारससुन्दरं वर्द्धमानो जिनो जायमानासमानोल्लसन्मङ्गलः // 24 // उत्कलिका // कर्तुः प्रशस्तिः / इत्येवं सर्वदेवा सुरनरबलिराजाधिराजैः सुजातिव्यक्तिच्छन्दोविशेषैरहमहमिकया नव्यनव्यैः सुकाव्यैः / नित्यं संस्तूयमाना दलितकलिमला नाभिराजाङ्गजाद्याः, श्रीवीरान्ता जिनेन्द्रा भुवनहितकृते माङ्गलक्याय सन्तु / / 2 / / स्रग्धरा / / इति प्रवर्द्धमानाक्षरविभिन्नजातिव्यक्ति छन्दादिशेषरचितं चतुर्विंशति जिनस्तवनम् // (25) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6