Book Title: Bruhat Sangrahani
Author(s): Jinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
Publisher: Jinshasan Aradhana Trust
View full book text ________________
वृहत्सं०
सटीकः॥
॥
॥
कालकसंज्ञकः॥५॥ सत्यमित्रो हारिखश्च, जिनमो गणीश्वरः । उमास्वातिः पुष्पमित्रः, संजूतिः सूरिकुञ्जरः ॥ ६॥४] प्रस्तावना. इत्यादिनोक्तजिनजागणिनस्त्वन्ये एवेति प्रतिनाति, तदानीं पूर्वश्रुताजावात् । | जितकहप-क्षेत्रसमास-विशेषणवती-महानाष्याद्यनेके प्रबन्धाः प्रणीताः एतत्प्रबन्धप्रणेतृनिः।
अस्याः वृत्तिस्त्वगाधनवार्णवनिमजाजन्तुजातावलम्बनजूतसम्यग्दर्शनमूलप्रवोधकन्दान्वितदीर्घतरविरतिशाखायुतात्म | श्रीखएमसम्नारसमुद्भूतनानाविधसूक्ष्मसूक्ष्मतरपदार्थसार्थनिरूपणदमापूर्व विज्ञानरूपबहसपरिमलालिव्याप्तमलयगिरिसन्निनैःश्रीमन्मलयगिरिपादैर्विनिर्मिता। | उक्तविशेषणविशिष्टश्रीमहरिजपसूरिजिरप्यस्याः वृत्तिर्विनिर्मितेति "चन्दा सुरस्स य सुराचन्दस्स य अन्तरं होई" अस्या गाथाया व्याख्यानप्रसङ्गे "अथेयं प्रक्षेपगाथेति कयमवसीयते ? उच्यते, मूखटीकाकारेण हरिजप्रसूरिणा से तोऽप्यस्या असूचनात्" इत्याद्युलेखोखिखनधारा अनेकस्थाने परिस्फुटतया संसूचितं वृत्तिकृतिः। ___ संशोधितेयं निगहणीयमहामोहकचवरनिपतितजन्तुजातोघरणकवचकदरव्ययपदयियासुमिरत एव मिथ्यात्वादिहै ||निर्निबधगाढतरकर्मग्रन्थिन्नेदनसमर्थसम्यक्दर्शनशानचारित्ररूपचारुरत्नत्रितयाराधनसावधानमानसरनुयोगाचाय्रस्म-|
रुवर्यश्रीमद्दानविजयगणिजिः । कृपापीयूषपाथोधीनां तेषामेव पदकजचञ्चरिकविनेयाणुना मुनिप्रेमविजयेनालेखीयं खध्वी प्रस्तावना।
For%AR ARARIRACK
KC ACANTERACANCE
अतिविना नीयतेमुचित थियानमरनुयायेना
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 308