Book Title: Bruhat Sangrahani
Author(s): Jinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 10
________________ वृहत्संग दृपरिजूषकैः श्रुताब्धितिः श्रीमदार्यश्यामसूरिवरैजीवाजीवपदार्थसार्थनिरूपणप्रवीपप्रज्ञापनायां सप्रपञ्च स्थित्याद्यर्थः समु- प्रस्तावना. सटीका ॥ द्भुतः। तत् चतुङ्गिोपाङ्गत्वेन गम्तीरायत्वेन चानध्पप्रतिलाशालिनां कृतयोगोऽहनानां श्रमणानां श्रमणीनां चैवोपयोगिजावं बिलर्ति नान्येषां, श्रतः तश्राविधायुबल मेधादिसामग्री विकलानां पञ्चमारतमस्विन्युत्पन्नाज्ञानतमस्तोमाछा-151 दितज्ञाननयनानामस्मदादीनामप्युपकारायोक्तानियुक्तस्ततोऽपि समुद्धृत्य सङ्ग्रहणीतया निवः। तथाचोक्तं लघुसङ्ग्रहणी-का वृत्तौ श्रीमद्देवजासूरिभिः "श्रादौ नगवता वर्धमानस्वामिना बादशाङ्गयां सूत्रतया निबद्धस्तत आयश्यामा निःप्रज्ञापदानादिषु उद्धृतः तेच्योऽपि जिनन्ननगणिदमाश्रमणेन सङ्ग्रहण्यामवतारितः" तथा अस्यां श्रन्त्यगाथावृत्ती "ज उधियं । इत्यादि, यउद्धृतं श्रुतात् प्रज्ञापनादेः" अतः हादशाङ्गीनिवन्धनेयमिति सुप्रतीतमेव । | देवनारकतिर्यअनुजानामायुःशरीरप्रमाणे, उपपातच्यवनयोविरहः, तयोरेकसमयजाविसङ्ख्या, गमनागमने, नियतत्वेन देवनारकाणां नुवनानि, वर्णः, खेश्या, संहननः, संस्थानः योनिः, निरूपमात्यन्तिकैकान्तिकशिवशर्मजनकसम्यग्दर्शनशानचारित्रलक्षणसमग्रसामग्रीसम्पन्नाः कुतः गतेरागत्य सिद्धिसौधमधिरोहन्ति, कियन्तः प्रामुवन्त्येकस्मिन् समयेऽव्ययपदं, जघन्योत्कृष्टनिर्वाणगमनविरहः, जिनसार्वजौमादिः कुतः निर्गत्य जवितुमईतीत्याद्यनेक विषयाणां सन्नहितत्वेन सान्वर्थ चक्रे सङ्ग्रहणी त्यनिधान । .. यद्यप्यत्र प्रबन्धप्रणेतृनिन कुत्राप्युद्धेखितं स्वकीयानिधानं तथापि “यामकुरुत सङ्ग्रहणी, जिनलागणिक्षमाश्रमण-19 पूज्यः । तस्या गुरूपदेशानुसारतो वच्मि विवृत्तिमहम्" इत्यनेन मङ्गलकाव्येन स्पष्टतया निष्टङ्कितं वृत्तिविवृणनिः। FROIRASHASHIKAR AN

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 308