Book Title: Bramhisundari Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 4
________________ लदायकं सावत्सरिकं दानं दत्वा प्रभुर्दीक्षा जग्राह. यतः-चारित्रं तनुते धिनोति विनयं ज्ञानं नयत्यु- 2 ब्राह्मी नति / पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमं // पुण्यं कंदलयत्यघं विदलति स्वर्ग ददाति क- चरित्रम् 15 मा–निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनं // 1 // क्रमेण स श्रीऋषभदेवप्रभुर्वटवृक्षस्याधः // 2 // | केवलज्ञानं प्राप. देवैश्च समवसरणं विहितं. देवमनुष्यादीनां पर्षदश्च मिलिताः. तदा प्रभुणापि धर्मदेश ना प्रारब्धा, यथा-जराधिव्याधिदौर्गत्या-दिकनकचयाकुले // किं सुखं प्राणिनामत्र / संसारे परसाहै गरे // 1 // दुरापास्तसुखे नित्यं / दुःखलक्षशताकुले // रतिं बध्नाति संसारे / मरुस्थल इवात्र कः / क्रूरावसाना नियतं / विषयाः खलवाक्यवत् // पक्वं फलमिव प्रेम / पतनांतं शरीरिणां // 3 // चातुर्ग-1 तिकसंसारं / दुःखरूपं विचार्य तत् // यतध्वं खलु मोक्षाय / सर्वथा भो मनीषिणः // 4 // स पुनर्दुः / / 15 लभः सर्व-सावद्यविरतिं विना // दीपतां सर्वदुःखेभ्य-स्तामादाय जलांजलिं इत्यादिरूपां प्रभो18/ धर्मदेशनां निशम्य भरतचक्रिणो बहुभिः सुतैर्दीक्षा गृहीता. तदा भरत यानुजामादाय ब्राह्मयपि / दीक्षां जग्राह. सुंदरी तु दीक्षायें बाहुबलिनानुज्ञातापि भरतेन निषिद्धा प्रभोः प्रथमा श्राविकाभूत्. एवं 6 15RCEPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14