Book Title: Bramhisundari Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 11
________________ ब्राह्मी स्यानुगो भरतो निजसैन्ययुतो निजबंधुबाहुबलिविजयार्थ चलितः, ततः समरांगणभूमी परस्परं युद्धेजाचरित्रं यमाने वैराग्यरंजितात्मा बाहुबलिनिजहस्तेन कृतलोचः संयमपरस्तत्रैव कायोत्सर्गभ्याने संस्थितः. त-2/ // 9 // // 9 // त्रासो निजमनस्येवं विचारयामास, अथाहं चेत्प्रभुपर्षदमधुनैवगमिष्यामि, तदा प्रथमदीक्षिता मे लघुबंधवो वंदनीया भविष्यंति. अतोऽत्रेव ध्यानस्थः केवलमुपार्जयिष्यामि. तदनंतरं च प्रभोः पर्षदि या-18 स्यामि, इति ध्यात्वा सोऽनन्यमनास्तत्रैव वर्ष यावत्कायोत्सर्गेण तस्थौ. अथ ते द्वे अपि ब्राह्मीसुंदरीसा13 ध्ययौ शुरूं संयम पालयंत्यो विविधतपांसि कुर्वत्यो प्रभुपादोपासनं चक्रतुः. अथ प्रभुणा निजज्ञानेन बाहुबलेरभिमानस्वरूपं विज्ञाय तस्य प्रतिबोधार्थमादिष्टे ते द्वे अपि साध्व्यो बाहुबलेः पावें समागत्य * प्रोचतुः, हे भ्रातः! हस्तिस्कंधसमारूढस्य पुरुषस्य कैवल्यातिन संभवति, अतो यूयं हस्तिस्कंधाद्ध उत्तहै रत? इत्युक्त्वा ते साध्यो ततो निवृत्य प्रभुपर्षदि समागते. अथ ध्यानस्थो बाहुबलिमुनिर्निजभगिन्योI स्तयोः साव्योर्वचांसिश्रुत्वा निजहृदि विचारयामास. अहो! एते मम भगिन्यो सायौ जीवितांतेऽपि है।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14