Book Title: Bramhisundari Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit
View full book text
________________ ब्राह्मी 2 // 8 // 2 दानं सुपात्रे विशदं च शीलं / तपो विचित्रं शुभभावना च // भवार्णवोत्तारणसत्तरंडं / धर्म चतुर्धा मु। नयो वदति // 1 // जिनेंद्रपूजा गुरुपर्युपास्तिः / सत्त्वानुकंपा शुभपात्रदानं // गुणानुरागः श्रुतिरागम || चरित्रम् स्य / नृजन्मवृक्षस्य फलान्यमुनि // 2 // त्याज्या हिंसा नरकपदवी / नानृतं माषणीयं / स्तेयं हेयं सु| रतविरतिः सर्वसंगान्निवृत्तिः // जैनो धर्मो यदि न रुचितः पापपंकावृतेभ्यः / सर्पिर्दुष्टं किमिदमियता यत्प्रमेही न भुक्ते // 3 // पिता योगाभ्यासो विषयविरतिः सा च जननी / विवेकः सौंदर्य प्रतिदिनमनीहा च भगिनी // प्रिया क्षांतिः पुत्रो विनय उपकारः प्रियसुहृत् / सहायो वैराग्यं गृहमुपशमो यस्य स / सुखी // 4 / प्रभोरित्यादिदेशनां निशम्य कृतांजलिर्भरतो जगौ-हे भगवन् ! मया अस्याः सुंदर्याश्चारि- 1. / त्रग्रहणेतरायः कृतः, तेनाहमभाग्यवतां शिरोमणिर्जातः. इत्यादिपश्चात्तापपरं भरतं प्रभुर्जगाद, भो भ रत! अथ पश्चात्तापेनालं, इह जगति सर्वेऽपि प्राणिनो मोहनृपेण स्ववशीकृता एव वर्तते, परं विवेकिन 5 एव तन्मोहपाशं विदार्य स्वात्महितं कुर्वति. ततः शुभभावपरया सुंदर्या भरतानुज्ञया प्रभुपाचे चारित्रं दि स्वीकृतं. ततो भरतोऽपि प्रभुं वंदित्वा नगरमध्ये स्वगेहे समायातः. अथायुधशालायामप्रविष्टस्य चक्र-

Page Navigation
1 ... 8 9 10 11 12 13 14