Book Title: Bramhisundari Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 9
________________ यमं प्रचंडं // 7 // मातापितृसहस्राणि / पुत्रदारशतानि च // प्रतिजन्मनि वर्तते / कस्य माता पिताब्राह्मी है पि वा // 8 // त्यतेऽपि वित्ते दमितेऽपि चित्ते / ज्ञातेऽपि तत्वे गलिते ममत्वे // दुःखैकगेहे विदिते च / चरित्रम् // 7 // देहे / तथापि मोहस्तरुणप्ररोहः // 9 // जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं / जानामी- // 7 // | द्रियवर्गमेनमखिलं खाथै कनिष्टं सदा // जानामि स्फुरिताचिरयुतिचलं विस्फुर्जितं संपदां / नो जाना मि तथापि कः पुनरसौ मोहस्य हेतुर्मम // 10 // एवंविधानि सुंदर्या मोहोन्मादध्वंसकानि वैराग्यपराणि | वचांसि श्रुत्वा भरतो जगाद, भो सुंदरि ! त्वमेवेह संसारे धन्यवादारे कृतपुण्या चासि, मोहोन्माद व-15 2 शेन मया तव दीक्षाग्रहणांतरायः कृतः, मदीयमेनमपराधं त्वं क्षमस्व ? अतः परं त्वं सुखेनैव चारित्रं है . गृहाण ? नाहं तवांतरायं करिष्यामि. इतो भगवान् श्रीऋषभदेवोऽपि ग्रामानुग्रामं विहरंस्तस्याः सुंदर्या | टू दीक्षाग्रहणवांछयाः कृष्ट इव तत्र समायातः, बहिरुयाने च समवसृतः. वनपालेन प्रभुसमागमनस्वरूप- | निवेदनेन वर्धापितो भरतनृपोऽपि तस्मै तुष्टिदानं दत्वा सुंदर्यादिपरिवारयुतो महत्या समृध्या प्रभुं वंदितुमुद्याने समायातः. प्रभुं च त्रिःप्रदक्षिणीकृत्य यथास्थानमुपविश्य स प्रभोर्देशनां शुश्राव. यथा ROGENOGRA %+%A5 %Page Navigation
1 ... 7 8 9 10 11 12 13 14