Book Title: Bramhisundari Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 8
________________ चरित्रम् 2 // 1 // इत्यादि ध्यात्वा भरतेन सुंदय पृष्टं, भो भगिनि ! किं त्वमेवं दुर्बला जाता? तत् श्रुत्वा तया प्रोब्राझी तं, हे भ्रातः! अहं सर्वथैव संसारादुद्विग्नास्मि, तेन मे मनः प्रव्रज्याग्रहणार्थमेवाभिलाषं करोति. यदयं / // 6 // संसारः केवलं मोहमय एवास्ति, चिंतामणितुल्यमिमं मनुष्यभवं मूढ एव धर्मसाधनंविना वृथा गमय-18| | ति. यतः–यदयं स्वामी यदिदं सद्म / सर्व चेतन्मिथ्या छद्म // यदयं कांतो यदियं कांता / सोऽयं मो हो हंत दुरंतः // 1 // जाताः कति न हि सुखसंबंधा / न विदंत्येते जीवा अंधाः // कट रे मोहनटस्य 8 विलासः / सर्वो नव इव पुनराभासः // 2 // कोऽहं कस्मिन् कथमायातः / का मे जननी को मे तातः // / इति परिभावयतः संसारः / सर्वोऽयं स्वप्नव्यवहारः // 3 // दाराः परभवकारा / बंधुजनो बंधनं विषं वि षयाः // कोऽयं जनस्य मोहो / ये रिपवस्तेषु सुहृदाशाः // 4 // पुत्रो मे भ्राता मे / स्वजनो मे गृहकलत्रवों मे // इति कृतमेमेशन्दं / पशुमिव मृत्युर्जनं हरति // 5 // द्रव्याणि तिष्टंति गृहेषु नायर्यो। वि-2 |श्रामभूमौ स्वजनाः स्मशाने // देहं चितायां परलोकमागें / कर्मानुगो याति स एव जीवः॥ 6 // ओतुः। 6 पयः पश्यति नैव दंडं / कीरोऽपि शालीन घ लोष्टखंडं // काकः पलं नो बत सिंहतुडं / जंतुस्तथा शं न [4] 4%AECREASKRI T

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14