Book Title: Bhikshunyayakarnika
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
पुरोवाक्
xi
त्मिकम् आधिभौतिकम् आधिदैविकञ्चेति दुःखत्रयं जगति वर्तते । दुःखत्रयविघात एवात्रमुक्तिः । सा चेयं मुक्तिः विवेकख्यातिसाध्या । इदं सत्कार्यवादि दर्शनमस्ति ।
योगदर्शनम्
अस्य दर्शनस्योद्भावक : महर्षि पतञ्जलिरस्ति । अनेन योगसूत्राणि लिखितानि । योगसूत्राणामुपरि महर्षिव्यासेन भाष्यं लिखितम् । सांख्यदर्शनाभिमतपञ्चविंशतितत्त्वानि स्वीकुर्वद् योगदर्शनम् एतेभ्यस्तत्त्वेभ्यः पृथक् एकमीश्वरनामकं तत्त्वमपि स्वीकरोति । ईश्वरश्च क्लेशकर्म विपाकाशयैरपरामृष्टः पुरुषविशेषः । अनेन प्रकारेण सांख्यदर्शनं निरीश्वरसांख्यदर्शनं चेत् योगदर्शनम् सेश्वरसांख्यदर्शनमिति पदेनाप्यभिधीयते । अस्मिन् दर्शनेऽपि सांख्य दर्शनवत् त्रीण्येव प्रमाणानि स्वीकृतानि सन्ति । योगशास्त्रे चत्वारो व्यूहाः सन्ति । ते चेत्थम् - संसार:, संसारहेतु:, मोक्षो, मोक्षोपायश्च । दुःखमयः संसारो हेयः । प्रधानपुरुषयोः संयोगो दुःखमयसंसारस्य हेतुरस्ति । प्रधानपुरुषयोः संयोगस्यात्यन्तिकी निवृत्तिरेवमोक्षः तदुपायश्चास्ति प्रकृतिपुरुषयोः स्वाभाविकभेदस्य ज्ञानम् । मीमांसादर्शनम्
अस्य दर्शनस्योदभावको महर्षि जैमिनिरस्ति । महर्षिणानेन विरचितानि सूत्राणि यदुपरिशबरस्वामिनः भाष्यं वर्तते । मीमांसादर्शनस्य द्वौ भेदौ स्तः - कर्ममीमांसा, ज्ञानमीमांसा च । कर्ममीमांसा पूर्वमीमांसारूपेण तथा ज्ञानमीमांसा उत्तरमीमांसारूपेण प्रसिद्धे स्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bc7f618a8a8dbb13ca7e3b776b399511b7d080abf58fe4eca9c21ee841d15f3c.jpg)
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 286