Book Title: Bhava And Svabhava
Author(s):
Publisher:
View full book text
________________ o lv7+- Vo 40 [kg den kasadhanasyadarsanamatrasya samsayahetutvat / na sarvanupalabdhir gamika / (101,11-13); vastutas tv anupalabhyamano na san nasan, satam api svabhavadiviprakarsat kadacid anupalambhat tasyasatsv api tulyatvat / VN (9,1-2); napy adarsanamatrad vyavsttih, viprakrstesv asarvadarsino 'darsanasyabhava sadhanat, ... / (61) HB (4*,3-5); anvayaniscayo 'pi svabhavahetau sadhyadhramasya vastutas tad bhavataya sadhanadhramabhavamatranubandhasiddhih sa sadhyaviparyaye hetor badhakapramanavrttih. (62) VN(6,5-6); atra vyaptisadhanam viparyaye badhakapramanopadarsanam / (63) XABALE T IH, [1984] . (64) (16,28)-(17,3); "tasmat tanmatrasambandhah svabhavo bhavam eva va/nivar tayet //" (=v.23abc) yatha vrksah simsapam / sakhadimadvisesasyaiva kasyacit tathaprasiddheh, sa tasya svabhavah / svam ca svabhavam parityajya katham bhavo bhavet, svabhavasyaiva bhavatvad iti tasya svabhavapratibandhad avyabhicarah / "karanam va karyam avyabhicaratah // " (=v.23cd) karanam nivartamanam karyam nivartayati / anyatha tat tasya karyam eva na syat / siddhas tu karyakaranabhavah svabhavam niyamayatity ubhayatha svabhavapratiban dhad eva nivsttih / (65) #[1986] p.97. (66) } p.5 (n.14) BR. (67) (24,10-15); "svabhave 'py avinabhavo bhavamatranurodhini /" (=v.39ab) yo hi bhavamatranurodhi svabhavas tatravinabhavo bhavasyesyate / "tadabhave svayam bhavasyabhavah syad abhedatah //" (=v.39cd) ya eva bhavo bhavamatranurodhi svabhava ity ucyate, sa eva svayam vastuto bhavah / sa catmanam parityajya katham bhavet / (18,23-26); na hi svabhavasyabhave bhavo bhavaty, abhedat / .. / tatha hy ayam asya svabhavo yena tadabhave na bhavati / (68) (49,2-3); vastusamvadas tu vastutpattya tatpratibandhe sati bhavati / anyatha naivasti / (69) (10,21-24); sa tasya vyatireko na niscita iti vipakse vsttir asankyeta, vyatireka sadhanasyadarsanamatrasya samsayahetutvat / na sarvanupalabdhir gamika / tasmad ekanjvrttyanyanivsttim icchata tayoh kascit svabhavapratibandho 'py estavyah / (10,28); na hy asati pratibandhe 'nvayavyatirekaniscayo 'sti / (2,1920); svabhavapratibandhe hi saty artho 'rtham na vyabhicarati / (17,12); tasmat svabhavapratibandhad eva hetuh sadhyam gamayati / (70) (17,20-21);- drstante hi sadhyadharmasya tadbhavas tanmatranubandhena tat svabhavatay, khyapyate / (71) (17,21)-(18,3); yah krtakam svabhavam janayati so 'nityasvabhavam santam janayatiti pramanam drstantenopadarsyate / anyathaikadharmasadbhavat tadanyenapi bhavitavyam iti niyamabhavat sadhanasya sadhyavyabhicarasanka syat / tena ca pramanena sadhyadharmasya tanmatranubandhah khyapyate / svakaranad eva krtakas tathabhuto jato yo nasvarah ksanasthitidharma /anya tas tasya tadbhavanisedhat / (72) (18,3-5); hetubhavo va tasmin saty eva bhavad iti drstantena pradarsyate 'r thantarasya / ERWKOWEETD#1267ld (22,1-3) (n.41) BR. -- 41 --

Page Navigation
1 ... 40 41 42 43 44